Adhyāya 2, Āhnika 2, Sūtra 2

575 satyam etāni pramāṇāni, na tu pramāṇāntarāṇi/ pramāṇāntaraṃ ca manyamānena pratiṣedha ucyate/ so 'yam—

śabda aitihyānarthāntarabhāvād anumāne 'rthāpattisambhavābhāvānarthāntarabhāvāc cāpratiṣedhaḥ // 2.2.2 //

anupapannaḥ pratiṣedhaḥ/ katham? āptopadeśaḥ śabdaḥ iti/ na ca śabdalakṣaṇam aitihyād vyāvartate; so 'yaṃ bhedaḥ sāmānyāt saṃgṛhyata iti/ pratyakṣeṇāpratyakṣasya sambaddhasya pratipattir anumānam/

576 tathā cārthāpattisambhavābhāvaḥ/ vākyārthasampratyayenānabhihitasyārthasya pratyanīkabhāvād grahaṇam arthāpattir anumānam eva/ avinābhāvavṛttyā ca sambaddhayoḥ samudāyasamudāyinoḥ samudāyenetarasya grahaṇaṃ sambhavaḥ,

577 tad apy anumānam eva/ asmin satīdaṃ nopapadyata iti virodhitve prasiddhe kāryānupapattyā kāraṇasya pratibandhakam anumīyate/ so 'yaṃ yathārtha eva pramāṇoddeśa iti//2//