Adhyāya 3, Āhnika 1, Sūtra 73

807

tadupalabdhir itaretaradravyaguṇavaidharmyāt // 3.1.73 //

na śabdena guṇena saguṇam ākāśam indriyaṃ bhavati/ na śabdaḥ śabdasya vyañjakaḥ, na ca ghrāṇādīnāṃ svaguṇagrahaṇaṃ pratyakṣam, nāpy anumīyate/ anumīyate tu śrotreṇākāśena śabdasya grahaṇam, śabdaguṇatvaṃ ca ākāśasyeti/ pariśeṣaś cānumānaṃ veditavyam/ ātmā tāvat śrotā na karaṇam, manasaḥ śrotratve badhiratvābhāvaḥ, pṛthivyādīnāṃ ghrāṇādibhāve sāmarthyam, śrotrabhāve cāsāmarthyam/

808 asti cedaṃ śrotram ākāśaṃ ca śiṣyate, pariśeṣād ākāśaṃ śrotram iti//73//

iti śrīvātsyāyanīye nyāyabhāṣye tṛtīyādhyāyasyādyam āhnikam//

809 atha tṛtīyādhyāyāsya dvitīyam āhnikam