sattva:: colour of diff. ~

tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /
abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // GRht_10.11 //

tutthādīnāṃ satvapātanamāha tutthādityādi // GRhtCM_10.11:1 //

tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ // GRhtCM_10.11:2 //

samasṛṣṭaṃ samaṃ tāpyena tupyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ // GRhtCM_10.11:3 //

evaṃvidhaṃ tutthakasatvaṃ patati // GRhtCM_10.11:4 //

abhraketyādi abhrakaṃ pratītaṃ vaikrāntaṃ rasavaikrāntaṃ kāntaṃ cumbakaṃ itiprabhṛtīnām ityādīnāṃ tattvaṃ patrasatvapātanayoge pohanibhaṃ muṇḍavarṇam ityarthaḥ // GRhtCM_10.11:5 //