sāraṇāyantra

kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /
tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // GRht_16.11 //
tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /
pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // GRht_16.12 //

sāraṇayantramāha kṛtvetyādi // GRhtCM_16.11-12:1 //

prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇāpikāṃ bandhitā tribhāge praṇāpikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇāpikāyāṃ mūṣāntarityarthaḥ // GRhtCM_16.11-12:2 //

sudṛḍhamṛttikāpiptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram // GRhtCM_16.11-12:3 //

tasminyantre sāraṇataipānvitaṃ rasaṃ prakṣipya tato+anantaraṃ tupyaṃ kanakaṃ pradrāvya gāpayitvā tasminneva tapte yantre kṣipte sati raso mipati ekatāṃ yāti // GRhtCM_16.11-12:4 //