vedha; ghoṣākṛṣṭa => gold

rājāvartakavimalapītābhragandhatāpyarasakaiśca /
kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam // GRht_18.25 //
ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat /
tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham // GRht_18.26 //
tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /
ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ // GRht_18.27 //
śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /
gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam // GRht_18.28 //
etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /
vārāṃśca viṃśatirapi galitaṃ secayettadanu // GRht_18.29 //
nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /
vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni // GRht_18.30 //
yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca /
pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam // GRht_18.31 //
tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /
mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam // GRht_18.32 //
athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /
madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // GRht_18.33 //
tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /
aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // GRht_18.34 //
nirguṇḍīkākamācīgojihvādugdhikāraktā /
gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // GRht_18.35 //
tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /
ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // GRht_18.36 //
tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /
ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // GRht_18.37 //
svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /
uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā // GRht_18.38 //
samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /
pratisāraṇā ca kāryā jāritasūtena bījayuktena // GRht_18.39 //
anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra /
prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /
tena ca ghoṣākṛṣṭe śulbe vedho+atha saptaśataiḥ // GRht_18.40 //

atha nāgamāha rājāvartaketyādi // GRhtCM_18.25-40:1 //

rājāvartakaṃ prasiddhaṃ vimapaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti poke kāsīsaṃ pītakāsīsaṃ śipā manohvā daradaṃ hiṅgupaṃ taiśca samanvitaṃ mipitaṃ nāgaṃ kuryādityarthaḥ // GRhtCM_18.25-40:2 //

taccāha ahītyādi // GRhtCM_18.25-40:3 //

pūrvauṣadhasaṃyutaṃ nāgaṃ ahimārarasaiḥ karavīradrāvaiḥ puṭitaṃ kuryāt // GRhtCM_18.25-40:4 //

nāgaṃ sīsakaṃ tāvanmāraya yāvannirutthakaṃ yathā punarutthitaṃ na syāt // GRhtCM_18.25-40:5 //

tadanu tatpaścāt tasya nāgasya madhye śupbaṃ tāmraṃ gandhaṃ pratītaṃ pavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam // GRhtCM_18.25-40:6 //