23

Vedāprāmāṇyasiddhi


IB.1.14.7 yasya yatra pratibaIA.1.14 ndho nāsti na tasya R 99.1
tatra prāmāṇyam |
yathā dahane apratibaddhasya rāsabhasya |
apratibaddhāś ca 1vaidikāḥ | śabdāḥ bahirartha iti vyāpakā
nupalabdhiḥ |


na tāvad ayam asiddho hetuḥ | śabdānām artheṣu2 vastutaḥ pra
tibandhābhāvāt | pratibaddhasvabhāvatā hi pratibandho | na
ca sā nirnibandhanā sarveṣāṃ sarvatra pratibaddhasvabhāvatā
prasaṅgāt | nibandhanaṃ cāsyās tādātmyatadutpattibhyām anyan
nopapadyate3 | atatsvabhāvasyātadutpatteś ca tatrāpratiba
ddhasvabhāvatvāt | na ca4 śabdānāṃ bahirarthasvabhāvatāsti
bhinnapratibhāsāvabodhaviṣayatvāt | nāpi śabdā bahirarthād
upajāäyante | artham antareṇāpi puruṣasyecchāpratibaddha
vṛtteḥ | śabdasyotpādadarśanāt |


nanu yogyatayaiva kiṃcit kvacit5 pratibaddhasvabhāvam
upalabhyate | ya IB.2.10 thā cakṣurindriyaṃ rūpe | cakṣuḥ
khalu vyāpāryamāṇaṃ rūpam evopalambhayati | tathaite6 vaidikāḥ
śabdāḥ tādātmyatadutpattiviyuktā api yogyatāmātreṇātīndriyam
artham avabodhayiṣyanti7 | tat kathaṃ tādātmyatadutpattivira
hamātreṇāpratibandho8 yeneyaṃ9 vyāpakānupalabdhiḥ sidhyed23-10
iti10 |


naiṣa11 doṣaḥ | yataś cakṣurindriyam api rasādiparihāreṇa
rūpa eva prakāśakatvena pratiniyataṃ tatkāryatvāt | rūpaṃ
hi cakṣur upakaroti | na hi12 sattāmātreṇa cakṣū rūpaṃ pra
kāśayati | vyavahitasyāpi rūpopalabdhiprasaṅgāt | tasmād rūpād

  1. bahirarthe vaidikāḥ śabdāḥ R

  2. fehlt R

  3. nopalabhyate R

  4. hi R

  5. fehlt R

  6. tathaivaite R

  7. bodha° R

  8. tādātmyi° MS

  9. yenaivaṃ R

  10. sidhyatīti R

  11. neṣa MS

  12. fehlt R