151

Book 5: Secret Conduct

K tr. 338-363, K2 tr. 292-313

Chapter 1 (Section 89): Infliction of Secret Punishment

K tr. 338, K2 tr. 292

KAZ05.1.01 durga.rāṣṭrayoḥ kaṇṭaka.śodhanam uktam | 1 |

KAZ05.1.02 rāja.rājyayor vakṣyāmaḥ | 2 |

KAZ05.1.03 rājānam avagṛhya-upajīvinaḥ śatru.sādhāraṇā vā ye mukhyās teṣu gūḍha.puruṣa.praṇidhiḥ kṛtya.pakṣa.upagraho vā siddhiḥ yathā.uktaṃ purastād, upajāpo 'pasarpo vā yathā pāragrāmike vakṣyāmaḥ | 3 |

KAZ05.1.04 rājya.upaghātinas tu vallabhāḥ saṃhatā vā ye mukhyāḥ prakāśam aśakyāḥ pratiṣeddhuṃ dūṣyāḥ teṣu dharma.rucir upāṃśu.daṇḍaṃ prayuñjīta | 4 |

KAZ05.1.05 dūṣya.mahā.mātra.bhrātaram asat.kṛtaṃ sattrī protsāhya rājānaṃ darśayet | 5 |

KAZ05.1.06 taṃ rājā dūṣya.dravya.upabhoga.atisargeṇa dūṣye vikramayet | 6 |

KAZ05.1.07 śastreṇa rasena vā vikrāntaṃ tatra-eva ghātayed "bhrātṛ.ghātako 'yam" iti | 7 |

KAZ05.1.08 tena pāraśavaḥ paricārikā.putraś ca vyākhyātau | 8 |

KAZ05.1.09 dūṣyaṃ.mahāmātraṃ vā sattri.protsāhito bhrātā dāyaṃ yāceta | 9 |

KAZ05.1.10 taṃ dūṣya.gṛha.pratidvāri rātrāv upaśayānam anyatra vā vasantaṃ tīkṣṇo hantā brūyād "hato 'yaṃ dāya.kāmukaḥ" iti | 10 |

KAZ05.1.11 tato hata.pakṣam upagṛhya-itaraṃ nigṛhṇīyāt | 11 |

KAZ05.1.12 dūṣya.samīpasthā vā sattriṇo bhrātaraṃ dāyaṃ yācamānaṃ ghātena paribhartsayeyuḥ | 12 |

KAZ05.1.13 taṃ rātrau iti samānam | 13 |

KAZ05.1.14 dūṣya.mahā.mātrayor vā yaḥ putraḥ pituḥ pitā vā putrasya dārān adhicarati, bhrātā vā bhrātuḥ, tayoḥ kāpaṭika.mukhaḥ kalahaḥ pūrveṇa vyākhyātaḥ | 14 |

KAZ05.1.15 dūṣya.mahā.mātra.putram ātma.sambhāvitaṃ vā sattrī "rāja.putras tvam, śatru.bhayād iha nyasto 'si" ity upajapet | 15 |

KAZ05.1.16 pratipannaṃ rājā rahasi pūjayet "prāpta.yauvarājya.kālaṃ tvāṃ mahā.mātra.bhayān na-abhiṣiñcāmi" iti | 16 |

KAZ05.1.17 taṃ sattrī mahā.mātra.vadhe yojayet | 17 |

KAZ05.1.18 vikrāntaṃ tatra-eva ghātayet "pitṛ.ghātako 'yam" iti | 18 |

KAZ05.1.19 bhikṣukī vā dūṣya.bhāryāṃ sāṃvadanikībhir auṣadhībhiḥ saṃvāsya rasena-atisandadhyāt | 19 |