152

KAZ05.1.20 ity āpya.prayogaḥ | 20 |

KAZ05.1.21 dūṣya.mahā.mātram aṭavīṃ para.grāmaṃ vā hantuṃ kāntāra.vyavahite vā deśe rāṣṭra.pālam anta.pālaṃ vā sthāpayituṃ nāgara.sthānaṃ vā kupitam avagrāhituṃ sārtha.ativāhyaṃ pratyante vā sa-pratyādeyam ādātuṃ phalgu.balaṃ tīkṣṇa.yuktaṃ preṣayet | 21 |

KAZ05.1.22 rātrau divā vā yuddhe pravṛtte tīkṣṇāḥ pratirodhaka.vyañjanā vā hanyuḥ "abhiyoge hataḥ" iti | 22 |

KAZ05.1.23 yātrā.vihāra.gato vā dūṣya.mahā.mātrān darśanāya-āhvayet | 23 |

KAZ05.1.24 te gūḍha.śastrais tīkṣṇaiḥ saha praviṣṭā madhyama.kakṣyāyām ātma.vicayam antaḥ.praveśana.arthaṃ dadyuḥ | 24 |

KAZ05.1.25 tato dauvārika.abhigṛhītās tīkṣṇāḥ "dūṣya.prayuktāḥ sma" iti brūyuḥ | 25 |

KAZ05.1.26 te tad.abhivikhyāpya dūṣyān hanyuḥ | 26 |

KAZ05.1.27 tīkṣṇa.sthāne ca-anye vadhyāḥ | 27 |

KAZ05.1.28 bahir.vihāra.gato vā dūṣyān āsanna.āvāsān pūjayet | 28 |

KAZ05.1.29 teṣāṃ devī.vyañjanā vā duḥstrī rātrāv āvāseṣu gṛhyeta-iti samānaṃ pūrveṇa | 29 |

KAZ05.1.30 dūṣya.mahā.mātraṃ vā "sūdo bhakṣa.kāro vā te śobhanaḥ" iti stavena bhakṣya.bhojyaṃ yāceta, bahir vā kvacid adhva.gataḥ pānīyam | 30 |

KAZ05.1.31 tad.ubhayaṃ rasena yojayitvā pratisvādane tāv eva-upayojayet | 31 |

KAZ05.1.32 tad.abhivikhyāpya "rasadau" iti ghātayet | 32 |

KAZ05.1.33 abhicāra.śīlaṃ vā siddha.vyañjano "godhā.kūrma.karkaṭaka.kūṭānāṃ lakṣaṇyānām anyatama.prāśanena manorathān avāpsyasi" iti grāhayet | 33 |

KAZ05.1.34 pratipannaṃ karmaṇi rasena loha.musalair vā ghātayet "karma.vyāpadā hataḥ" iti | 34 |

KAZ05.1.35 cikitsaka.vyañjano vā daurātmikam asādhyaṃ vā vyādhiṃ dūṣyasya sthāpayitvā bhaiṣajya.āhāra.yogeṣu rasena-atisandadhyāt | 35 |

KAZ05.1.36 sūda.ārālika.vyañjanā vā praṇihitā dūṣyaṃ rasena-atisandadhyuḥ | 36 |

KAZ05.1.37 ity upaniṣat.pratiṣedhaḥ | 37 |

KAZ05.1.38 ubhaya.dūṣya.pratiṣedhas tu | 38 |

KAZ05.1.39 yatra dūṣyaḥ pratiṣeddhavyas tatra dūṣyam eva phalgu.bala.tīkṣṇa.yuktaṃ preṣayet, gaccha, amuṣmin durge rāṣṭre vā sainyam utthāpaya hiraṇyaṃ vā, vallabhād vā hiraṇyam āhāraya, vallabha.kanyāṃ vā prasahya-ānaya, durga.setu.vaṇik.patha.śūnya.niveśa.khani.dravya.hasti.vana.karmaṇām anyatamad vā kāraya rāṣṭra.pālyam anta.pālyaṃ vā-yaś ca tvā pratiṣedhayen na vā te sāhāyyaṃ dadyāt sa bandhavyaḥ syāt" iti | 39 |

KAZ05.1.40 tathaiva-itareṣāṃ preṣayed "amuṣya-avinayaḥ pratiṣeddhavyaḥ" iti | 40 |

KAZ05.1.41 tam eteṣu kalaha.sthāneṣu karma.pratighāteṣu vā vivadamānaṃ tīkṣṇāḥ śastraṃ pātayitvā pracchannaṃ hanyuḥ | 41 |

KAZ05.1.42 tena doṣeṇa-itare niyantavyāḥ | 42 |