157

Chapter 3 (Section 91): The Salaries of State Servants

K tr. 350, K2 tr. 302

KAZ05.3.01 durga.jana.pada.śaktyā bhṛtya.karma samudaya.pādena sthāpayet, kārya.sādhana.sahena vā bhṛtya.lābhena | 1 |

KAZ05.3.02 śarīram avekṣeta, na dharma.arthau pīḍayet | 2 |

KAZ05.3.03 ṛtvig.ācārya.mantri.purohita.senā.pati.yuva.rāja.rāja.mātṛ.rāja.- mahiṣyo 'ṣṭa.catvāriṃśat.sāhasrāḥ | 3 |

KAZ05.3.04 etāvatā bharaṇena-anāspadyatvam akopakaṃ ca-eṣāṃ bhavati | 4 |

KAZ05.3.05 dauvārika.antar.vaṃśika.praśāstṛ.samāhartṛ.sannidhātāraś catur.viṃśati.sāhasrāḥ | 5 |

KAZ05.3.06 etāvatā karmaṇyā bhavanti | 6 |

KAZ05.3.07 kumāra.kumāra.mātṛ.nāyaka.paura.vyāvahārika.kārmāntika.mantri.- pariṣad.rāṣṭra.anta.pālāś ca dvādaśa.sāhasrāḥ | 7 |

KAZ05.3.08 svāmi.paribandha.bala.sahāyā hy etāvatā bhavanti | 8 |

KAZ05.3.09 śreṇī.mukhyā hasty.aśva.ratha.mukhyāḥ pradeṣṭāraś ca-aṣṭa.sāhasrāḥ | 9 |

KAZ05.3.10 sva.varga.anukarṣiṇo hy etāvatā bhavanti | 10 |

KAZ05.3.11 patty.aśva.ratha.hasty.adhyakṣā dravya.hasti.vana.pālāś ca catuḥ.sāhasrāḥ | 11 |

KAZ05.3.12 rathika.anīkastha.cikitsaka.aśva.damaka.vardhakayo yoni.poṣakāś ca dvi.sāhasrāḥ | 12 |

KAZ05.3.13 kārtāntika.naimittika.mauhūrtika.paurāṇika.sūta.māgadhāḥ purohita.puruṣāḥ sarva.adhyakṣāś ca sāhasrāḥ | 13 |

KAZ05.3.14 śilpavantaḥ pādātāḥ saṅkhyāyaka.lekhaka.ādi.vargaś ca pañca.śatāḥ | 14 |

KAZ05.3.15 kuśīlavās tv ardha.tṛtīya.śatāḥ, dvi.guṇa.vetanāś ca-eṣāṃ tūrya.karāḥ | 15 |

KAZ05.3.16 kāru.śilpino viṃśati.śatikāḥ | 16 |

KAZ05.3.17 catuṣpada.dvipada.paricāraka.pārikarmika.aupasthāyika.pālaka.- viṣṭi.bandhakāḥ ṣaṣṭi.vetanāḥ, ārya.yukta.ārohaka.māṇavaka.śaila.khanakāḥ sarva.upasthāyinaś ca | 17 |

KAZ05.3.18 ācāryā vidyāvantaś ca pūjā.vetanāni yathā.arhaṃ labheran pañca.śata.avaraṃ sahasra.param | 18 |

KAZ05.3.19 daśa.paṇiko yojane dūto madhyamaḥ, daśa.uttare dvi.guṇa.vetana ā.yojana.śatād iti | 19 |

KAZ05.3.20 samāna.vidyebhyas tri.guṇa.vetano rājā rāja.sūya.ādiṣu kratuṣu | 20 |