158

KAZ05.3.21 rājñaḥ sārathiḥ sāhasraḥ | 21 |

KAZ05.3.22 kāpaṭika.udāsthita.gṛha.patika.vaidehaka.tāpasa.vyañjanāḥ sāhasrāḥ | 22 |

KAZ05.3.23 grāma.bhṛtaka.sattri.tīkṣṇa.rasada.bhikṣukyaḥ pañca.śatāḥ | 23 |

KAZ05.3.24 cāra.sañcāriṇo 'rdha.tṛtīya.śatāḥ, prayāsa.vṛddha.vetanā vā | 24 |

KAZ05.3.25 śata.varga.sahasra.vargāṇām adhyakṣā bhakta.vetana.lābham ādeśaṃ vikṣepaṃ ca kuryuḥ | 25 |

KAZ05.3.26 avikṣepo rāja.parigraha.durga.rāṣṭra.rakṣa.avekṣaṇeṣu ca | 26 |

KAZ05.3.27 nitya.mukhyāḥ syur aneka.mukhyāś ca | 27 |

KAZ05.3.28 karmasu mṛtānāṃ putra.dārā bhakta.vetanaṃ labheran | 28 |

KAZ05.3.29 bāla.vṛddha.vyādhitāś ca-eṣām anugrāhyāḥ | 29 |

KAZ05.3.30 preta.vyādhita.sūtikā.kṛtyeṣu ca-eṣām artha.māna.karma kuryāt | 30 |

KAZ05.3.31 alpa.kośaḥ kupya.paśu.kṣetrāṇi dadyāt, alpaṃ ca hiraṇyam | 31 |

KAZ05.3.32 śūnyaṃ vā niveśayitum abhyutthito hiraṇyam eva dadyāt, na grāmaṃ grāma.sañjāta.vyavahāra.sthāpana.artham | 32 |

KAZ05.3.33 etena bhṛtānām abhṛtānāṃ ca vidyā.karmabhyāṃ bhakta.vetana.viśeṣaṃ ca kuryāt | 33 |

KAZ05.3.34 ṣaṣṭi.vetanasya-āḍhakaṃ kṛtvā hiraṇya.anurūpaṃ bhaktaṃ kuryāt | 34 |

KAZ05.3.35 patty.aśva.ratha.dvipāḥ sūrya.udaye bahiḥ sandhi.divasa.varjaṃ śilpa.yogyāḥ kuryuḥ | 35 |

KAZ05.3.36 teṣu rājā nitya.yuktaḥ syāt, abhīkṣṇaṃ ca-eṣāṃ śilpa.darśanaṃ kuryāt | 36 |

KAZ05.3.37 kṛta.nara.indra.aṅkaṃ śastra.āvaraṇam āyudha.agāraṃ praveśayet | 37 |

KAZ05.3.38 aśastrāś careyuḥ, anyatra mudrā.anujñātāt | 38 |

KAZ05.3.39 naṣṭaṃ.vinaṣṭaṃ vā dvi.guṇaṃ dadyāt | 39 |

KAZ05.3.40 vidhvasta.gaṇanāṃ ca kuryāt | 40 |

KAZ05.3.41 sārthikānāṃ śastra.āvaraṇam anta.pālā gṛhṇīyuḥ, samudram avacārayeyur vā | 41 |

KAZ05.3.42 yātrām abhyutthito vā senām udyojayet | 42 |

KAZ05.3.43 tato vaidehaka.vyañjanāḥ sarva.paṇyāny āyudhīyebhyo yātrā.kāle dvi.guṇa.pratyādeyāni dadyuḥ | 43 |

KAZ05.3.44 evaṃ rāja.paṇya.yoga.vikrayo vetana.pratyādānaṃ ca bhavati | 44 |

KAZ05.3.45 evam avekṣita.āya.vyayaḥ kośa.daṇḍa.vyasanaṃ na-avāpnoti | 45 |

KAZ05.3.46 iti bhakta.vetana.vikalpaḥ | 46 |

KAZ05.3.47ab sattriṇaś ca-āyudhīyānāṃ veśyāḥ kāru.kuśīlavāḥ |
KAZ05.3.47cd daṇḍa.vṛddhāś ca jānīyuḥ śauca.aśaucam atandritāḥ || 47 ||