159

Chapter 4 (Section 92): Conduct Proper for a Dependant

K tr. 354, K2 tr. 305

KAZ05.4.01 loka.yātrāvid rājānam ātma.dravya.prakṛti.sampannaṃ priya.hita.dvāreṇa-āśrayeta | 1 |

KAZ05.4.02 yaṃ vā manyeta "yathā-aham āśraya.īpsur evam asau vinaya.īpsur ābhigāmika.guṇa.yuktaḥ" iti, dravya.prakṛti.hīnam apy enam āśrayeta, na tv eva-anātma.sampannam | 2 |

KAZ05.4.03 anātmavā hi nīti.śāstra.dveṣād anarthya.saṃyogād vā prāpya-api mahad aiśvaryaṃ na bhavati | 3 |

KAZ05.4.04 ātmavati labdha.avakāśaḥ śāstra.anuyogaṃ dadyāt | 4 |

KAZ05.4.05 avisaṃvādādd hi sthāna.sthairyam avāpnoti | 5 |

KAZ05.4.06 mati.karmasu pṛṣṭhas tadātve ca-āyatyāṃ ca dharma.artha.saṃyuktaṃ samarthaṃ pravīṇavad apariṣad.bhīruḥ kathayet | 6 |

KAZ05.4.07 īpsitaḥ paṇeta "dharma.artha.anuyogam aviśiṣṭeṣu balavat.saṃyukteṣu daṇḍa.dhāraṇaṃ mat.saṃyoge tadātve ca daṇḍa.dhāraṇam iti na kuryāḥ, pakṣaṃ vṛttiṃ guhyaṃ ca me na-upahanyāḥ, sañjñayā ca tvāṃ kāma.krodha.daṇḍaneṣu vārayeyam" iti | 7 |

KAZ05.4.08 ādiṣṭaḥ pradiṣṭāyāṃ bhūmāv anujñātaḥ praviśet, upaviśec ca pārśvataḥ sannikṛṣṭa.viprakṛṣṭaḥ para.āsanam | 8 |

KAZ05.4.09 vigṛhya kathanam asabhyam apratyakṣam aśraddheyam anṛtaṃ ca vākyam uccair anarmaṇi hāsaṃ vāta.ṣṭhīvane ca śabdavatī na kuryāt | 9 |

KAZ05.4.10 mithaḥ kathanam anyena, jana.vāde dvandva.kathanam, rājño veṣam uddhata.kuhakānāṃ ca, ratna.atiśaya.prakāśa.abhyarthanam, eka.akṣy.oṣṭha.nirbhogaṃ bhrukuṭī.karma vākya.avakṣepaṇaṃ ca bruvati, balavat saṃyukta.virodham, strībhiḥ strī.darśibhiḥ sāmanta.dūtair dveṣya.pakṣa.avakṣiptān arthyaiś ca pratisaṃsargam eka.artha.caryāṃ saṅghātaṃ ca varjayet | 10 |

KAZ05.4.11ab ahīna.kālaṃ rāja.arthaṃ sva.arthaṃ priya.hitaiḥ saha |
KAZ05.4.11cd para.arthaṃ deśa.kāle ca brūyād dharma.artha.saṃhitam || 11 ||
KAZ05.4.12ab pṛṣṭaḥ priya.hitaṃ brūyān na brūyād ahitaṃ priyam |
KAZ05.4.12cd apriyaṃ vā hitaṃ brūyāt-śṛṇvato 'numato mithaḥ || 12 ||
KAZ05.4.13ab tūṣṇīṃ vā prativākye syād veṣya.ādīṃś ca na varṇayet |
KAZ05.4.13cd apriyā api dakṣāḥ syus tad.bhāvād ye bahiṣ.kṛtāḥ || 13 ||
KAZ05.4.14ab anarthyāś ca priyā dṛṣṭāś citta.jñāna.anuvartinaḥ |
KAZ05.4.14cd abhihāsyeṣv abhihased ghora.hāsāṃś ca varjayet || 14 ||