161

KAZ05.5.10 vṛtti.vikāraṃ ca-avekṣeta-apy amānuṣāṇām | 10 |

KAZ05.5.11 "ayam uccaiḥ siñcati" iti kātyāyanaḥ pravavrāja, "krauñco 'pasavyam" iti kaṇiṅko bhāradvājaḥ, "tṛṇam" iti dīrghaś cārāyaṇaḥ, "śītā śāṭī" iti ghoṭa.mukhaḥ, "hastī pratyaukṣīt" iti kiñjalkaḥ, "ratha.aśvaṃ prāśaṃsīt" iti piśunaḥ, prati.ravaṇe śunaḥ piśuna.putraḥ | 11 |

KAZ05.5.12 artha.māna.avakṣepe ca parityāgaḥ | 12 |

KAZ05.5.13 svāmi.śīlam ātmanaś ca kilbiṣam upalabhya vā pratikurvīta | 13 |

KAZ05.5.14 mitram upakṛṣṭaṃ vā-asya gacchet | 14 |

KAZ05.5.15ab tatrastho doṣa.nirghātaṃ mitrair bhartari ca-ācaret |
KAZ05.5.15cd tato bhartari jīve vā mṛte vā punar āvrajet || 15 ||

Chapter 6 (Sections 94; 95): Continuance of the Kingdom; Continuous Sovereignty

K tr. 359, K2 tr. 309

KAZ05.6.01 rāja.vyasanam evam amātyaḥ pratikurvīta | 1 |

KAZ05.6.02 prāg eva maraṇa.ābādha.bhayād rājñaḥ priya.hita.upagraheṇa māsa.dvi.māsa.antaraṃ darśanaṃ sthāpayed "deśa.pīḍā.apaham amitra.apaham āyuṣyaṃ putrīyaṃ vā karma rājā sādhayati" ity apadeśena | 2 |

KAZ05.6.03 rāja.vyañjanam arūpa.velāyāṃ prakṛtīnāṃ darśayet, mitra.amitra.dūtānāṃ ca | 3 |

KAZ05.6.04 taiś ca yathā.ucitāṃ sambhāṣām amātya.mukho gacchet | 4 |

KAZ05.6.05 dauvārika.antar.vaṃśika.mukhaś ca yathā.uktaṃ rāja.praṇidhim anuvartayet | 5 |

KAZ05.6.06 apakāriṣu ca heḍaṃ prasādaṃ vā prakṛti.kāntaṃ darśayet, prasādam eva-upakāriṣu | 6 |

KAZ05.6.07 āpta.puruṣa.adhiṣṭhitau durga.pratyantasthau vā kośa.daṇḍāv ekasthau kārayet, kulya.kumāra.mukhyāṃś ca-anya.apadeśena | 7 |

KAZ05.6.08 yaś ca mukhyaḥ pakṣavān durga.aṭavīstho vā vaiguṇyaṃ bhajeta tam upagrāhayet | 8 |

KAZ05.6.09 bahv.ābādhaṃ vā yātrāṃ preṣayet, mitra.kulaṃ vā | 9 |