163

KAZ05.6.37 bhakta.vetana.viśeṣam amātyānām āyudhīyānāṃ ca kārayet, "bhūyaś ca-ayaṃ vṛddhaḥ kariṣyati" iti brūyāt | 37 |

KAZ05.6.38 evaṃ durga.rāṣṭra.mukhyān ābhāṣeta, yathā.arhaṃ ca mitra.amitra.pakṣam | 38 |

KAZ05.6.39 vinaya.karmaṇi ca kumārasya prayateta | 39 |

KAZ05.6.40 kanyāyāṃ samāna.jātīyād apatyam utpādya vā-abhiṣiñcet | 40 |

KAZ05.6.41 mātuś citta.kṣobha.bhayāt kulyam alpa.sattvaṃ chātraṃ ca lakṣaṇyam upanidadhyāt | 41 |

KAZ05.6.42 ṛtau ca-enāṃ rakṣet | 42 |

KAZ05.6.43 na ca-ātma.arthaṃ kañcid utkṛṣṭam upabhogaṃ kārayet | 43 |

KAZ05.6.44 rāja.arthaṃ tu yāna.vāhana.ābharaṇa.vastra.strī.veśma.parivāpān kārayet | 44 |

KAZ05.6.45ab yauvanasthaṃ ca yāceta viśramaṃ citta.kāraṇāt |
KAZ05.6.45cd parityajed atuṣyantaṃ tuṣyantaṃ ca-anupālayet || 45 ||
KAZ05.6.46ab nivedya putra.rakṣā.arthaṃ gūḍha.sāra.parigrahān |
KAZ05.6.46cd araṇyaṃ dīrgha.sattraṃ vā seveta-ārucyatāṃ gataḥ || 46 ||
KAZ05.6.47ab mukhyair avagṛhītaṃ vā rājānaṃ tat.priya.āśritaḥ |
KAZ05.6.47cd itihāsa.purāṇābhyāṃ bodhayed artha.śāstravit || 47 ||
KAZ05.6.48ab siddha.vyañjana.rūpo vā yogam āsthāya pārthivam |
KAZ05.6.48cd labheta labdhvā dūṣyeṣu dāṇḍakarmikam ācaret || 48 ||