168

Book 7: The Six Measures of Foreign Policy

K tr. 372-444, K2 tr. 321-384

Chapter 1 (Sections 98; 99): Enumeration of the Six Measures; Use of Measures in Decline, Stable Condition and Advancement

K tr. 372, K2 tr. 321

KAZ07.1.01 ṣāḍguṇyasya prakṛti.maṇḍalaṃ yoniḥ | 1 |

KAZ07.1.02 "sandhi.vigraha.āsana.yāna.saṃśraya.dvaidhī.bhāvāḥ ṣāḍguṇyam" ity ācāryāḥ | 2 |

KAZ07.1.03 "dvaiguṇyam" iti vāta.vyādhiḥ | 3 |

KAZ07.1.04 "sandhi.vigrahābhyāṃ hi ṣāḍguṇyaṃ sampadyate" iti | 4 |

KAZ07.1.05 ṣāḍguṇyam eva-etad avasthā.bhedād iti kauṭilyaḥ | 5 |

KAZ07.1.06 tatra paṇa.bandhaḥ sandhiḥ | 6 |

KAZ07.1.07 apakāro vigrahaḥ | 7 |

KAZ07.1.08 upekṣaṇam āsanam | 8 |

KAZ07.1.09 abhyuccayo yānam | 9 |

KAZ07.1.10 para.arpaṇaṃ saṃśrayaḥ | 10 |

KAZ07.1.11 sandhi.vigraha.upādānaṃ dvaidhī.bhāvaḥ | 11 |

KAZ07.1.12 iti ṣaḍ.guṇāḥ | 12 |

KAZ07.1.13 parasmādd hīyamānaḥ sandadhīta | 13 |

KAZ07.1.14 abhyuccīyamāno vigṛhṇīyāt | 14 |

KAZ07.1.15 "na māṃ paro na-ahaṃ param upahantuṃ śaktaḥ" ity āsīta | 15 |

KAZ07.1.16 guṇa.atiśaya.yukto yāyāt | 16 |

KAZ07.1.17 śakti.hīnaḥ saṃśrayeta | 17 |

KAZ07.1.18 sahāya.sādhye kārye dvaidhībhāvaṃ gacchet | 18 |

KAZ07.1.19 iti guṇa.avasthāpanam | 19 |

KAZ07.1.20 teṣāṃ yasmin vā guṇe sthitaḥ paśyet "iha.sthaḥ śakṣyāmi durga.setu.karma.vaṇik.patha.śūnya.niveśa.khani.dravya.hasti.vana.karmāṇy ātmanaḥ pravartayitum, parasya ca-etāni karmāṇy upahantum" iti tam ātiṣṭhet | 20 |

KAZ07.1.21 sā vṛddhiḥ | 21 |

KAZ07.1.22 "āśutarā me vṛddhir bhūyastarā vṛddhy.udayatarā vā bhaviṣyati, viparītā parasya" iti jñātvā para.vṛddhim upekṣeta | 22 |

KAZ07.1.23 tulya.kāla.phala.udayāyāṃ vā vṛddhau sandhim upeyāt | 23 |

KAZ07.1.24 yasmin vā guṇe sthitaḥ sva.karmaṇām upaghātaṃ paśyen na-itarasya tasmin na tiṣṭhet | 24 |

KAZ07.1.25 eṣa kṣayaḥ | 25 |

KAZ07.1.26 "ciratareṇa-alpataraṃ vṛddhy.udayataraṃ vā kṣeṣye, viparītaṃ paraḥ" iti jñātvā kṣayam upekṣeta | 26 |

KAZ07.1.27 tulya.kāla.phala.udaye vā kṣaye sandhim upeyāt | 27 |

KAZ07.1.28 yasmin vā guṇe sthitaḥ sva.karma.vṛddhiṃ kṣayaṃ vā na-abhipaśyed etat.sthānam | 28 |

KAZ07.1.29 "hrasvataraṃ vṛddhy.udayataraṃ vā sthāsyāmi, viparītaṃ paraḥ" iti jñātvā sthānam upekṣeta | 29 |