169

KAZ07.1.30 "tulya.kāla.phala.udaye vā sthāne sandhim upeyād" ity ācāryāḥ | 30 |

KAZ07.1.31 na-etad vibhāṣitam iti kauṭilyaḥ | 31 |

KAZ07.1.32a yadi vā paśyet "sandhau sthito mahā.phalaiḥ sva.karmabhiḥ para.karmāṇy upahaniṣyāmi, mahā.phalāni vā sva.karmāṇy upabhokṣye, para.karmāṇi vā, sandhi.viśvāsena vā yoga.upaniṣat.praṇidhibhiḥ para.karmāṇy upahaniṣyāmi, sukhaṃ vā sa.anugraha.parihāra.saukaryaṃ phala.lābha.bhūyastvena sva.karmaṇāṃ para.karma.yoga.āvahaṃ janam āsrāvayiṣyāmi -

KAZ07.1.32b balinā-atimātreṇa vā saṃhitaḥ paraḥ sva.karma.upaghātaṃ prāpsyati, yena vā vigṛhīto mayā.sandhatte tena-asya vigrahaṃ dīrghaṃ kariṣyāmi, mayā vā saṃhitasya mad.dveṣiṇo jana.padaṃ pīḍayiṣyati -

KAZ07.1.32c para.upahato vā-asya jana.pado mām āgamiṣyati, tataḥ karmasu vṛddhiṃ prāpsyāmi, vipanna.karma.ārambho vā viṣamasthaḥ paraḥ karmasu na me vikrameta -

KAZ07.1.32d parataḥ pravṛtta.karma.ārambho vā tābhyāṃ saṃhitaḥ karmasu vṛddhiṃ prāpsyāmi, śatru.pratibaddhaṃ vā śatruṇā sandhiṃ kṛtvā maṇḍalaṃ bhetsyāmi -

KAZ07.1.32e bhinnam avāpsyāmi, daṇḍa.anugraheṇa vā śatrum upagṛhya maṇḍala.lipsāyāṃ vidveṣaṃ grāhayiṣyāmi, vidviṣṭaṃ tena-eva ghātayiṣyāmi" iti sandhinā vṛddhim ātiṣṭhet | 32 |

KAZ07.1.33a yadi vā paśyet "āyudhīya.prāyaḥ śreṇī.prāyo vā me jana.padaḥ śaila.vana.nadī.durga.eka.dvāra.ārakṣo vā śakṣyati para.abhiyogaṃ pratihantum, viṣaya.ante durgam aviṣahyam apāśrito vā śakṣyāmi para.karmāṇy upahantuṃ -

KAZ07.1.33b vyasana.pīḍa.upahata.utsāho vā paraḥ samprāpta.karma.upaghāta.kālaḥ, vigṛhītasya-anyato vā śakṣyāmi jana.padam apavāhayitum" iti vigrahe sthito vṛddhim ātiṣṭhet | 33 |

KAZ07.1.34 yadi vā manyeta "na me śaktaḥ paraḥ karmāṇy upahantuṃ na-ahaṃ tasya karma.upaghātī vā, vyasanam asya, śva.varāhayor iva kalahe vā, sva.karma.anuṣṭhāna.paro vā vardhiṣye" ity āsanena vṛddhim ātiṣṭhet | 34 |

KAZ07.1.35 yadi vā manyeta "yāna.sādhyaḥ karma.upaghātaḥ śatroḥ, prativihita.sva.karma.ārakṣaś ca-asmi" iti yānena vṛddhim ātiṣṭhet | 35 |

KAZ07.1.36 yadi vā manyeta "na-asmi śaktaḥ para.karmāṇy upahantum, sva.karma.upaghātaṃ vā trātum" iti, balavantam āśritaḥ sva.karma.anuṣṭhānena kṣayāt sthānaṃ sthānād vṛddhiṃ ca-ākāṅkṣeta | 36 |

KAZ07.1.37 yadi vā manyeta "sandhinā-ekataḥ sva.karmāṇi pravartayiṣyāmi, vigraheṇa-ekataḥ para.karmāṇy upahaniṣyāmi" iti dvaidhī.bhāvena vṛddhim ātiṣṭhet | 37 |