171

KAZ07.2.23 dvābhyām ucchinno vā madhyama.udāsīnayos tat.pakṣīyāṇāṃ vā rājñāṃ nyāya.vṛttim āśrayeta | 23 |

KAZ07.2.24 tulyānāṃ vā yasya prakṛtayaḥ sukhyeyur enam, yatrastho vā śaknuyād ātmānam uddhartum, yatra vā pūrva.puruṣa.ucitā gatir āsannaḥ sambandho vā, mitrāṇi bhūyāṃsy atiśaktimanti vā bhaveyuḥ | 24 |

KAZ07.2.25ab priyo yasya bhaved yo vā priyo 'sya kataras tayoḥ |
KAZ07.2.25cd priyo yasya sa taṃ gacched ity āśraya.gatiḥ parā || 25 ||

Chapter 3 (Sections 101; 102): Policies for the Equal, the Weaker and the Stronger Kings; Peace-Treaties by the Weaker King

K tr. 378, K2 tr. 327

KAZ07.3.01 vijigīṣuḥ śakty.apekṣaḥ ṣāḍguṇyam upayuñjīta | 1 |

KAZ07.3.02 sama.jyāyobhyāṃ sandhīyeta, hīnena vigṛhṇīyāt | 2 |

KAZ07.3.03 vigṛhīto hi jyāyasā hastinā pāda.yuddham iva-abhyupaiti | 3 |

KAZ07.3.04 samena ca-āmaṃ pātram āmena-ahatam iva-ubhayataḥ kṣayaṃ karoti | 4 |

KAZ07.3.05 kumbhena-iva-aśmā hīnena-eka.anta.siddhim avāpnoti | 5 |

KAZ07.3.06 jyāyāṃś cen na sandhim icched daṇḍa.upanata.vṛttam ābalīyasaṃ vā yogam ātiṣṭhet | 6 |

KAZ07.3.07 samaś cen na sandhim icched yāvan.mātram apakuryāt tāvan.mātram asya pratyapakuryāt | 7 |

KAZ07.3.08 tejo hi sandhāna.kāraṇam | 8 |

KAZ07.3.09 na-ataptaṃ lohaṃ lohena sandhatta iti | 9 |

KAZ07.3.10 hīnaś cet sarvatra-anupraṇatas tiṣṭhet sandhim upeyāt | 10 |

KAZ07.3.11 āraṇyo 'gnir iva hi duḥkha.amarṣajaṃ tejo vikramayati | 11 |

KAZ07.3.12 maṇḍalasya ca-anugrāhyo bhavati | 12 |

KAZ07.3.13 saṃhitaś cet "para.prakṛtayo lubdha.kṣīṇa.apacaritāḥ pratyādāna.bhayād vā na-upagacchanti" iti paśyedd hīno 'pi vigṛhṇīyāt | 13 |

KAZ07.3.14 vigṛhītaś cet "para.prakṛtayo lubdha.kṣīṇa.apacaritā vigraha.udvignā vā māṃ na-upagacchanti" iti paśyej jyāyān api sandhīyeta, vigraha.udvegaṃ vā śamayet | 14 |

KAZ07.3.15 vyasana.yaugapadye 'pi "guru.vyasano 'smi, laghu.vyasanaḥ paraḥ sukhena pratikṛtya vyasanam ātmano 'bhiyuñjyād" iti paśyej jyāyān api sandhīyeta | 15 |