177

KAZ07.5.38 sāmavāyikānām api sandhi.vigraha.kāraṇāny avekṣya śakti.śauca.yuktaiḥ sambhūya yāyāt | 38 |

KAZ07.5.39 śaktimān hi pārṣṇi.grahaṇe yātrā.sāhāyya.dāne vā śaktaḥ, śuciḥ siddhau ca-asiddhau ca yathā.sthita.kārī-iti | 39 |

KAZ07.5.40 teṣāṃ jyāyasā-ekena dvābhyāṃ samābhyāṃ vā sambhūya yātavyam iti dvābhyāṃ samābhyāṃ śreyaḥ | 40 |

KAZ07.5.41 jyāyasā hy avagṛhītaś carati, samābhyām atisandhāna.ādhikye vā | 41 |

KAZ07.5.42 tau hi sukhau bhedayitum, duṣṭaś ca-eko dvābhyāṃ niyantuṃ bheda.upagrahaṃ ca-upagantum iti | 42 |

KAZ07.5.43 samena-ekena dvābhyāṃ hīnābhyāṃ vā-iti dvābhyāṃ hīnābhyāṃ śreyaḥ | 43 |

KAZ07.5.44 tau hi dvi.kārya.sādhakau vaśyau ca bhavataḥ | 44 |

KAZ07.5.45ab kārya.siddhau tu - kṛta.arthāj jyāyaso gūḍhaḥ sa.apadeśam apasravet |
KAZ07.5.45cd aśuceḥ śuci.vṛttāt tu pratīkṣeta-ā visarjanāt || 45 ||
KAZ07.5.46ab sattrād apasared yattaḥ kalatram apanīya vā |
KAZ07.5.46cd samād api hi labdha.arthād viśvas tasya bhayaṃ bhavet || 46 ||
KAZ07.5.47ab jyāyastve ca-api labdha.arthaḥ samo 'pi parikalpate |
KAZ07.5.47cd abhyuccitaś ca-aviśvāsyo vṛddhiś citta.vikāriṇī || 47 ||
KAZ07.5.48ab viśiṣṭād alpam apy aṃśaṃ labdhvā tuṣṭa.mukho vrajet |
KAZ07.5.48cd anaṃśo vā tato 'sya-aṅke prahṛtya dvi.guṇaṃ haret || 48 ||
KAZ07.5.49ab kṛta.arthas tu svayaṃ netā visṛjet sāmavāyikān |
KAZ07.5.49cd api jīyeta na jayen maṇḍala.iṣṭas tathā bhavet || 49 ||

Chapter 6 (Sections 111; 112): March of two Allied Kings; Treaties with Stipulations, without Stipulations and with Deserters

K tr. 391, K2 tr. 338

KAZ07.6.01 vijigīṣur dvitīyāṃ prakṛtim evam atisandadhyāt | 1 |

KAZ07.6.02 sāmantaṃ saṃhita.prayāṇe yoja-