179

KAZ07.6.19 apūrvasya sandheḥ sa.anubandhaiḥ sāma.ādibhiḥ paryeṣaṇaṃ sama.hīna.jyāyasāṃ ca yathā.balam avasthāpanam akṛta.cikīrṣā | 19 |

KAZ07.6.20 kṛtasya priya.hitābhyām ubhayataḥ paripālanaṃ yathā.sambhāṣitasya ca nibandhanasya-anuvartanaṃ rakṣaṇaṃ ca "kathaṃ parasmān na bhidyeta" iti kṛta.śleṣaṇam | 20 |

KAZ07.6.21 parasya-apasandheyatāṃ dūṣya.atisandhānena sthāpayitvā vyatikramaḥ kṛta.vidūṣaṇam | 21 |

KAZ07.6.22 bhṛtyena mitreṇa vā doṣa.apasṛtena pratisandhānam avaśīrṇa.kriyā | 22 |

KAZ07.6.23 tasyāṃ gata.āgataś catur.vidhaḥ - kāraṇād gata.āgato, viparītaḥ, kāraṇād gato 'kāraṇād āgato, viparītaś ca-iti | 23 |

KAZ07.6.24 svāmino doṣeṇa gato guṇena-āgataḥ parasya guṇena gato doṣeṇa-āgata iti kāraṇād gata.āgataḥ sandheyaḥ | 24 |

KAZ07.6.25 sva.doṣeṇa gata.āgato guṇam ubhayoḥ parityajya akāraṇād gata.āgataḥ cala.buddhir asandheyaḥ | 25 |

KAZ07.6.26 svāmino doṣeṇa gataḥ parasmāt sva.doṣeṇa-āgata iti kāraṇād gato 'kāraṇād āgataḥ tarkayitavyaḥ "para.prayuktaḥ svena vā doṣeṇa-apakartu.kāmaḥ, parasya-ucchettāram amitraṃ me jñātvā pratighāta.bhayād āgataḥ, paraṃ vā mām ucchettu.kāmaṃ parityajya-ānṛśaṃsyād āgataḥ" iti | 26 |

KAZ07.6.27 jñātvā kalyāṇa.buddhiṃ pūjayed, anyathā.buddhim apakṛṣṭaṃ vāsayet | 27 |

KAZ07.6.28 sva.doṣeṇa gataḥ para.doṣeṇa-āgata ity akāraṇād gataḥ kāraṇād āgataḥ tarkayitavyaḥ " chidraṃ me pūrayiṣyati, ucito 'yam asya vāsaḥ, paratra-asya jano na ramate, mitrair me saṃhitaḥ, śatrubhir vigṛhītaḥ, lubdha.krūrād āvignaḥ śatru.saṃhitād vā parasmāt" iti | 28 |

KAZ07.6.29 jñātvā yathā.buddhy avasthāpayitavyaḥ | 29 |

KAZ07.6.30 "kṛta.praṇāśaḥ śakti.hānir vidyā.paṇyatvam āśā.nirvedo deśa.laulyam aviśvāso balavad.vigraho vā parityāga.sthānam" ity ācāryāḥ | 30 |

KAZ07.6.31 bhayam avṛttir amarṣa iti kauṭilyaḥ | 31 |

KAZ07.6.32 iha-apakārī tyājyaḥ, para.apakārī sandheyaḥ, ubhaya.apakārī tarkayitavya iti samānam | 32 |

KAZ07.6.33 asandheyena tv avaśyaṃ sandhātavye yataḥ prabhāvas tataḥ pratividadhyāt | 33 |

KAZ07.6.34ab sa.upakāraṃ vyavahitaṃ guptam āyuḥ.kṣayād iti |
KAZ07.6.34cd vāsayed ari.pakṣīyam avaśīrṇa.kriyā.vidhau || 34 ||
KAZ07.6.35ab vikramayed bhartari vā siddhaṃ vā daṇḍa.cāriṇam |
KAZ07.6.35cd kuryād amitra.aṭavīṣu pratyante vā-anyataḥ kṣipet || 35 ||