180
KAZ07.6.36ab paṇyaṃ kuryād asiddhaṃ vā siddhaṃ vā tena saṃvṛtam |
KAZ07.6.36cd tasya-eva doṣeṇa.adūṣya para.sandheya.kāraṇāt || 36 ||
KAZ07.6.37ab atha vā śamayed enam āyaty.artham upāṃśunā |
KAZ07.6.37cd āyatyāṃ ca vadha.prepsuṃ dṛṣṭvā hanyād gata.āgatam || 37 ||
KAZ07.6.38ab arito 'bhyāgato doṣaḥ śatru.saṃvāsa.kāritaḥ |
KAZ07.6.38cd sarpa.saṃvāsa.dharmitvān nitya.udvegena dūṣitaḥ || 38 ||
KAZ07.6.39ab jāyate plakṣa.bīja.āśāt kapotād iva śālmaleḥ |
KAZ07.6.39cd udvega.janano nityaṃ paścād api bhaya.āvahaḥ || 39 ||
KAZ07.6.40ab prakāśa.yuddhaṃ nirdiṣṭe deśe kāle ca vikramaḥ |
KAZ07.6.40cd vibhīṣaṇam avaskandaḥ pramāda.vyasana.ardanam || 40 ||
KAZ07.6.41ab ekatra tyāga.ghātau ca kūṭa.yuddhasya mātṛkā |
KAZ07.6.41cd yoga.gūḍha.upajāpa.arthaṃ tūṣṇīṃ.yuddhasya lakṣaṇam || 41 ||

Chapter 7 (Section 113): Peace and War Connected with Dual Policy

K tr. 396, K2 tr. 342

KAZ07.7.01 vijigīṣur dvitīyāṃ prakṛtim evam upagṛhṇīyāt | 1 |

KAZ07.7.02 sāmantaṃ sāmantena sambhūya yāyāt, yadi vā manyeta "pārṣṇiṃ me na grahīṣyati, pārṣṇi.grāhaṃ vārayiṣyati, yātavyaṃ na-abhisariṣyati, bala.dvaiguṇyaṃ me bhaviṣyati, vīvadha.āsārau me pravartayiṣyati, parasya vārayiṣyati, bahv.ābādhe me pathi kaṇṭakān mardayiṣyati, durga.aṭavy.apasāreṣu daṇḍena cariṣyati, yātavyam aviṣahye doṣe sandhau vā sthāpayiṣyati, labdha.lābha.aṃśo vā śatrūn anyān me viśvāsayiṣyati" iti | 2 |

KAZ07.7.03 dvaidhī.bhūto vā kośena daṇḍaṃ daṇḍena kośaṃ sāmantānām anyatamāl lipseta | 3 |

KAZ07.7.04 teṣāṃ jyāyaso 'dhikena-aṃśena samāt samena hīnādd hīnena-iti sama.sandhiḥ | 4 |

KAZ07.7.05 viparyaye viṣama.sandhiḥ | 5 |

KAZ07.7.06 tayor viśeṣa.lābhād atisandhiḥ | 6 |