182 s tasya-apakāra.samartho vikrameta, anyathā sandadhyāt | 25 |

KAZ07.7.26 yātavya.saṃhito vā tiṣṭhet, dūṣya.amitra.aṭavī.daṇḍaṃ vā-asmai dadyāt | 26 |

KAZ07.7.27 jāta.vyasana.prakṛti.randhro vā jyāyān hīnaṃ bala.samena lābhena paṇeta | 27 |

KAZ07.7.28 paṇitas tasya-apakāra.samartho vikrameta, anyathā sandadhyāt | 28 |

KAZ07.7.29 evaṃ.bhūtaṃ hīnaṃ jyāyān bala.samādd hīnena lābhena paṇeta | 29 |

KAZ07.7.30 paṇitas tasya-apakāra.samartho vikrameta, anyathā sandadhyāt | 30 |

KAZ07.7.31ab ādau budhyeta paṇitaḥ paṇamānaś ca kāraṇam |
KAZ07.7.31cd tato vitarkya.ubhayato yataḥ śreyaś tato vrajet || 31 ||

Chapter 8 (Sections 114; 115): Conduct of the King about to be Attacked; Allies Fit to be Helped

K tr. 400, K2 tr. 346

KAZ07.8.01 yātavyo 'bhiyāsyamānaḥ sandhi.kāraṇam ādātu.kāmo vihantu.kāmo vā sāmavāyikānām anyatamaṃ lābha.dvaiguṇyena paṇeta | 1 |

KAZ07.8.02 paṇamānaḥ kṣaya.vyaya.pravāsa.pratyavāya.para.upakāra.śarīra.ābādhāṃś ca-asya varṇayet | 2 |

KAZ07.8.03 pratipannam arthena yojayet | 3 |

KAZ07.8.04 vairaṃ vā parair grāhayitvā visaṃvādayet | 4 |

KAZ07.8.05 durārabdha.karmāṇaṃ bhūyaḥ kṣaya.vyayābhyāṃ yoktu.kāmaḥ sv.ārabdhāṃ vā yātrā.siddhiṃ vighātayitu.kāmo mūle yātrāyāṃ vā prahartu.kāmo yātavya.saṃhitaḥ punar yācitu.kāmaḥ pratyutpanna.artha.kṛcchras tasminn aviśvasto vā tadātve lābham alpam icchet, āyatyāṃ prabhūtam | 5 |

KAZ07.8.06 mitra.upakāram amitra.upaghātam artha.anubandham avekṣamāṇaḥ pūrva.upakārakaṃ kārayitu.kāmo bhūyas tadātve mahāntaṃ lābham utsṛjya-āyatyām alpam icchet | 6 |

KAZ07.8.07 dūṣya.amitrābhyāṃ mūla.hareṇa vā jyāyasā vigṛhītaṃ trātu.kāmas tathā.vidham upakāraṃ kārayitu.kāmaḥ sambandha.avekṣī vā tadātve ca-āyatyāṃ ca lābhaṃ na pratigṛhṇīyāt | 7 |

KAZ07.8.08 kṛta.sandhir atikramitu.kāmaḥ parasya prakṛti.karśanaṃ mitra.amitra.sandhi.viśleṣaṇaṃ vā kartu.kāmaḥ para.abhiyogāt-śaṅkamāno lābham aprāptam adhikaṃ vā yāceta | 8 |

KAZ07.8.09 tam itaras tadātve ca-āyatyāṃ ca kramam avekṣeta | 9 |

KAZ07.8.10 tena pūrve vyākhyātāḥ | 10 |