186
KAZ07.9.47ab prakṛṣṭa.bhaumaṃ santuṣṭaṃ balavac ca-ālasaṃ ca yat |
KAZ07.9.47cd udāsīnaṃ bhavaty etad vyasanād avamānitam || 47 ||
KAZ07.9.48ab arer netuś ca yad vṛddhiṃ daurbalyād anuvartate |
KAZ07.9.48cd ubhayasya-apy avidviṣṭaṃ vidyād ubhaya.bhāvi tat || 48 ||
KAZ07.9.49ab kāraṇa.akāraṇa.dhvastaṃ kāraṇa.akāraṇa.āgatam |
KAZ07.9.49cd yo mitraṃ samupekṣeta sa mṛtyum upagūhati || 49 ||

KAZ07.9.50 kṣipram alpo lābhaś cirān mahān iti vā "kṣipram alpo lābhaḥ kārya.deśa.kāla.saṃvādakaḥ śreyān" ity ācāryāḥ | 50 |

KAZ07.9.51 na-iti kauṭilyaḥ | 51 |

KAZ07.9.52 cirād avinipātī bīja.sadharmā mahāml lābhaḥ śreyān, viparyaye pūrvaḥ | 52 |

KAZ07.9.53ab evaṃ dṛṣṭvā dhruve lābhe lābha.aṃśe ca guṇa.udayam |
KAZ07.9.53cd sva.artha.siddhi.paro yāyāt saṃhitaḥ sāmavāyikaiḥ || 53 ||

Chapter 10 (Section 116): Pacts for Securing an Ally, Money, Land and an Undertaking (cont.)

K tr. 409, K2 tr. 353

KAZ07.10.01 "tvaṃ ca-ahaṃ ca bhūmiṃ labhāvahe" iti bhūmi.sandhiḥ | 1 |

KAZ07.10.02 tayor yaḥ pratyupasthita.arthaḥ sampannāṃ bhūmim avāpnoti so 'tisandhatte | 2 |

KAZ07.10.03 tulye sampanna.alābhe yo balavantam ākramya bhūmim avāpnoti so 'tisandhatte | 3 |

KAZ07.10.04 bhūmi.lābhaṃ śatru.karśanaṃ pratāpaṃ ca hi prāpnoti | 4 |

KAZ07.10.05 durbalād.bhūmi.lābhe satyaṃ saukaryaṃ bhavati | 5 |

KAZ07.10.06 durbala eva ca bhūmi.lābhaḥ, tat.sāmantaś ca mitram amitra.bhāvaṃ gacchati | 6 |

KAZ07.10.07 tulye balīyastve yaḥ sthita.śatrum utpāṭya bhūmim avāpnoti so 'tisandhatte | 7 |

KAZ07.10.08 durga.avāptir hi sva.bhūmi.rakṣaṇam amitra.aṭavī.pratiṣedhaṃ ca karoti | 8 |

KAZ07.10.09 cala.amitrād.bhūmi.lābhe śakya.sāmantato viśeṣaḥ | 9 |

KAZ07.10.10 durbala.sāmantā hi kṣipra.āpyāyana.yoga.kṣemā bhavati | 10 |

KAZ07.10.11 viparītā balavat sāmantā kośa.daṇḍa.avacchedanī ca bhūmir bhavati | 11 |