188

KAZ07.10.36 khanaka.ākāśa.yodhibhyaḥ khanakebhyo bhūmi.lābhaḥ śreyān | 36 |

KAZ07.10.37 khanakā hi khātena śastreṇa ca-ubhayathā yudhyante, śastreṇa-eva-ākāśa.yodhinaḥ | 37 |

KAZ07.10.38ab evaṃ.vidhyebhyaḥ pṛthivīṃ labhamāno 'rtha.śāstravit |
KAZ07.10.38cd saṃhitebhyaḥ parebhyaś ca viśeṣam adhigacchati || 38 ||

Chapter 11 (Section 116): Pacts for Securing an Ally, Money, Land and an Undertaking (cont.)

K tr. 411, K2 tr. 355

KAZ07.11.01 "tvaṃ ca-ahaṃ ca śūnyaṃ niveśayāvahe" ity anavasita.sandhiḥ | 1 |

KAZ07.11.02 tayor yaḥ pratyupasthita.artho yathā.ukta.guṇāṃ bhūmiṃ niveśayati so 'tisandhatte | 2 |

KAZ07.11.03 tatra-api sthalam audakaṃ vā-iti mahataḥ sthalād alpam audakaṃ śreyaḥ, sātatyād avasthitatvāc ca phalānām | 3 |

KAZ07.11.04 sthalayor api prabhūta.pūrva.apara.sasyam alpa.varṣa.pākam asakta.ārambhaṃ śreyaḥ | 4 |

KAZ07.11.05 audakayor api dhānya.vāpam adhānya.vāpāt-śreyaḥ | 5 |

KAZ07.11.06 tayor alpa.bahutve dhānya.kāntād alpān mahad adhānya.kāntaṃ śreyaḥ | 6 |

KAZ07.11.07 mahaty avakāśe hi sthālyāś ca-anūpyāś ca-oṣadhayo bhavanti | 7 |

KAZ07.11.08 durga.ādīni ca karmāṇi prabhūtyena kriyante | 8 |

KAZ07.11.09 kṛtrimā hi bhūmi.guṇāḥ | 9 |

KAZ07.11.10 khani.dhānya.bhogayoḥ khani.bhogaḥ kośa.karaḥ, dhānya.bhogaḥ kośa.koṣṭha.agāra.karaḥ | 10 |

KAZ07.11.11 dhānya.mūlā hi durga.ādīnāṃ karmaṇām ārambhāḥ | 11 |

KAZ07.11.12 mahā.viṣaya.vikrayo vā khani.bhogaḥ śreyān | 12 |

KAZ07.11.13 "dravya.hasti.vana.bhogayor dravya.vana.bhogaḥ sarva.karmaṇāṃ yoniḥ prabhūta.nidhāna.kṣamaś ca, viparīto hasti.vana.bhogaḥ" ity ācāryāḥ | 13 |

KAZ07.11.14 na-iti kauṭilyaḥ | 14 |

KAZ07.11.15 śakyaṃ dravya.vanam anekam anekasyāṃ bhūmau vāpayitum, na hasti.vanam | 15 |

KAZ07.11.16 hasti.pradhāno hi para.anīka.vadha iti | 16 |

KAZ07.11.17 vāri.sthala.patha.bhogayor anityo vāri.patha.bhogaḥ, nityaḥ sthala.patha.bhogaḥ | 17 |

KAZ07.11.18 bhinna.manuṣyā śreṇī.manuṣyā vā bhūmir iti bhinna.manuṣyā śreyasī | 18 |

KAZ07.11.19 bhinna.manuṣyā bhogyā bhavati, anupajāpyā ca-anyeṣām, anāpat.sahā tu | 19 |

KAZ07.11.20 viparītā śreṇī.manuṣyā, kope mahā.doṣā | 20 |