190
KAZ07.11.45ab evaṃ mitraṃ hiraṇyaṃ ca sajanām ajanāṃ ca gām |
KAZ07.11.45cd labhamāno 'tisandhatte śāstravit sāmavāyikān || 45 ||

Chapter 12 (Section 116): Pacts for Securing an Ally, Money, Land and an Undertaking (cont.)

K tr. 415, K2 tr. 359

KAZ07.12.01 "tvaṃ ca-ahaṃ ca durgaṃ kārayāvahe" iti karma.sandhiḥ | 1 |

KAZ07.12.02 tayor yo daiva.kṛtam aviṣahyam alpa.vyaya.ārambhaṃ durgaṃ kārayati so 'tisandhatte | 2 |

KAZ07.12.03 tatra-api sthala.nadī.parvata.durgāṇām uttara.uttaraṃ śreyaḥ | 3 |

KAZ07.12.04 setu.bandhayor apy āhārya.udakāt saha.udakaḥ śreyān | 4 |

KAZ07.12.05 saha.udakayor api prabhūta.vāpa.sthānaḥ śreyān | 5 |

KAZ07.12.06 dravya.vanayor api yo mahat.sāravad.dravya.aṭavīkaṃ viṣaya.ante nadī.mātṛkaṃ dravya.vanaṃ chedayati so 'tisandhatte | 6 |

KAZ07.12.07 nadī.mātṛkaṃ hi sv.ājīvam apāśrayaś ca-āpadi bhavati | 7 |

KAZ07.12.08 hasti.vanayor api yo bahu.śūra.mṛgaṃ durbala.prativeśaṃ.ananta.avakleśi viṣaya.ante hasti.vanaṃ badhnāti so 'tisandhatte | 8 |

KAZ07.12.09 tatra-api "bahu.kuṇṭha.alpa.śūrayoḥ alpa.śūraṃ śreyaḥ, śūreṣu hi yuddham, alpāḥ śūrā bahūn aśūrān bhañjanti, te bhagnāḥ sva.sainya.avaghātino bhavanti" ity ācāryāḥ | 9 |

KAZ07.12.10 na-iti kauṭilyaḥ | 10 |

KAZ07.12.11 kuṇṭhā bahavaḥ śreyāṃsaḥ, skandha.viniyogād anekaṃ karma kurvāṇāḥ sveṣām apāśrayo yuddhe, pareṣāṃ durdharṣā vibhīṣaṇāś ca | 11 |

KAZ07.12.12 bahuṣu hi kuṇṭheṣu vinaya.karmaṇā śakyaṃ śauryam ādhātum, na tv eva-alpeṣu śūreṣu bahutvam iti | 12 |

KAZ07.12.13 khanyor api yaḥ prabhūta.sārām adurga.mārgām alpa.vyaya.ārambhāṃ khaniṃ khānayati, so 'tisandhatte | 13 |

KAZ07.12.14 tatra-api mahā.sāram alpam alpa.sāraṃ vā prabhūtam iti "mahā.sāram alpaṃ śreyaḥ, vajra.maṇi.muktā.pravāla.hema.rūpya.dhātur hi prabhūtam alpa.sāram atyargheṇa grasate" ity ācāryāḥ | 14 |

KAZ07.12.15 na-iti kauṭilyaḥ | 15 |

KAZ07.12.16 cirād alpo mahā.sārasya kretā vidyate, prabhūtaḥ sātatyād alpa.sārasya | 16 |

KAZ07.12.17 etena vaṇik.patho vyākhyātaḥ | 17 |

KAZ07.12.18 tatra-api "vāri.sthala.pathayor vāri.pathaḥ śreyān, alpa.vyaya.vyāyāmaḥ prabhūta.paṇya.udayaś ca" ity ācāryāḥ | 18 |

KAZ07.12.19 na-iti kauṭilyaḥ | 19 |

KAZ07.12.20 samruddha.gatir asārvakālikaḥ prakṛṣṭa.bhaya.yonir niṣpratīkāraś ca vāri.pathaḥ, viparītaḥ sthala.pathaḥ | 20 |