195 yoniḥ | 21 |

KAZ07.14.22 nitya.anuṣakto hi varṣa.guṇa.lābhaḥ setu.vāpeṣu | 22 |

KAZ07.14.23 vaṇik.pathaḥ para.atisandhānasya yoniḥ | 23 |

KAZ07.14.24 vaṇik.pathena hi daṇḍa.gūḍha.puruṣa.atinayanaṃ śastra.āvaraṇa.yāna.vāhana.krayaś ca kriyate, praveśo nirṇayanaṃ ca | 24 |

KAZ07.14.25 khaniḥ saṅgrāma.upakaraṇānāṃ yoniḥ, dravya.vanaṃ durga.karmaṇāṃ yāna.rathayoś ca, hasti.vanaṃ hastinām, gava.aśva.khara.uṣṭrāṇāṃ ca vrajaḥ | 25 |

KAZ07.14.26 teṣām alābhe bandhu.mitra.kulebhyaḥ samārjanam | 26 |

KAZ07.14.27 utsāha.hīnaḥ śreṇī.pravīra.puruṣāṇāṃ cora.gaṇa.āṭavika.mleccha.jātīnāṃ para.apakāriṇāṃ gūḍha.puruṣāṇāṃ ca yathā.lābbham upacayaṃ kurvīta | 27 |

KAZ07.14.28 para.miśra.apratīkāram ābalīyasaṃ vā pareṣu prayuñjīta | 28 |

KAZ07.14.29ab evaṃ pakṣeṇa mantreṇa dravyeṇa ca balena ca |
KAZ07.14.29cd sampannaḥ pratinirgacchet para.avagraham ātmanaḥ || 29 ||

Chapter 15 (Sections 119; 120): Entrenching Oneself in a Fort in War with a Stronger King; Conduct of the King Surrendering with Troops

K tr. 426, K2 tr. 369

KAZ07.15.01 durbalo rājā balavatā-abhiyuktas tad.viśiṣṭa.balam āśrayeta yam itaro mantra.śaktyā na-atisandadhyāt | 1 |

KAZ07.15.02 tulya.mantra.śaktīnām āyatta.sampado vṛddha.samyogād vā viśeṣaḥ | 2 |

KAZ07.15.03 viśiṣṭa.bala.abhāve sama.balais tulya.bala.saṅghair vā balavataḥ sambhūya tiṣṭhed yān na mantra.prabhāva.śaktibhyām atisandadhyāt | 3 |

KAZ07.15.04 tulya.mantra.prabhāva.śaktīnāṃ vipula.ārambhato viśeṣaḥ | 4 |

KAZ07.15.05 sama.bala.abhāve hīna.balaiḥ śucibhir utsāhibhiḥ pratyanīka.bhūtair balavataḥ sambhūya tiṣṭhed yān na mantra.prabhāva.utsāha.śaktibhir atisandadhyāt | 5 |

KAZ07.15.06 tulya.utsāha.śaktīnāṃ sva.yuddha.bhūmi.lābhād viśeṣaḥ | 6 |

KAZ07.15.07 tulya.bhūmīnāṃ sva.yuddha.kāla.lābhād viśeṣaḥ | 7 |

KAZ07.15.08 tulya.deśa.kālānāṃ yugya.śastra.āvaraṇato viśeṣaḥ | 8 |

KAZ07.15.09 sahāya.abhāve durgam āśrayeta yatra-amitraḥ prabhūta.sainyo 'pi bhakta.yavasa.indhana.udaka.uparodhaṃ na kuryāt svayaṃ ca kṣaya.vyayābhyāṃ yujyeta | 9 |

KAZ07.15.10 tulya.durgāṇāṃ nicaya.apasārato viśeṣaḥ | 10 |

KAZ07.15.11 nicaya.apasāra.sampannaṃ hi manuṣya.durgam icched iti kauṭilyaḥ | 11 |