198

KAZ07.16.16a pārṣṇi.grāhaś ca-āṭavikaḥ śatru.mukhyaḥ śatrur vā bhūmi.dāna.sādhyaḥ kaścid āsādyeta, nirguṇayā bhūmyā-enam upagrāhayet, apratisambaddhayā durgastham, nirupajīvyayā-āṭavikaṃ -

KAZ07.16.16b pratyādeyayā tat.kulīnaṃ śatroḥ, apacchinnayā śatror aparuddhaṃ nitya.amitrayā śreṇī.balam, balavat.sāmantayā saṃhata.balam, ubhābhyāṃ yuddhe pratilomam, -

KAZ07.16.16c alabdha.vyāyāmayā-utsāhinam, śūyayā-ari.pakṣīyam, karśitayā-apavāhitam, mahā.kṣaya.vyaya.niveśayā gata.pratyāgatam, anapāśrayayā pratyapasṛtam, pareṇa-anadhivāsyayā svayam eva bhartāram upagrāhayet | 16 |

KAZ07.16.17 teṣāṃ mahā.upakāraṃ nirvikāraṃ ca-anuvartayet | 17 |

KAZ07.16.18 pratilomam upāṃśunā sādhayet | 18 |

KAZ07.16.19 upakāriṇam upakāra.śaktyā toṣayet | 19 |

KAZ07.16.20 prayāsataś ca-artha.mānau kuryād, vyasaneṣu ca-anugraham | 20 |

KAZ07.16.21 svayaṃ.āgatānāṃ yathā.iṣṭa.darśanaṃ pratividhānaṃ ca kuryāt | 21 |

KAZ07.16.22 paribhava.upaghāta.kutsa.ativādāṃś ca-eṣu na prayuñjīta | 22 |

KAZ07.16.23 dattvā ca-abhayaṃ pitā-iva-anugṛhṇīyāt | 23 |

KAZ07.16.24 yaś ca-asya-apakuryāt tad doṣam abhivikhyāpya prakāśam enaṃ ghātayet | 24 |

KAZ07.16.25 para.udvega.kāraṇād vā dāṇḍakarmikavac ceṣṭeta | 25 |

KAZ07.16.26 na ca hatasya bhūmi.dravya.putra.dārān abhimanyeta | 26 |

KAZ07.16.27 kulyān apy asya sveṣu pātreṣu sthāpayet | 27 |

KAZ07.16.28 karmaṇi mṛtasya putraṃ rājye sthāpayet | 28 |

KAZ07.16.29 evam asya daṇḍa.upanatāḥ putra.pautrān anuvartante | 29 |

KAZ07.16.30 yas tu-upanatān hatvā baddhvā vā bhūmi.dravya.putra.dārān abhimanyeta tasya-udvignaṃ maṇḍalam abhāvāya-uttiṣṭhate | 30 |

KAZ07.16.31 ye ca-asya-amātyāḥ sva.bhūmiṣv āyattās te ca-asya-udvignā maṇḍalam āśrayante | 31 |

KAZ07.16.32 svayaṃ vā rājyaṃ prāṇān vā-asya-abhimanyante | 32 |

KAZ07.16.33ab sva.bhūmiṣu ca rājānas tasmāt sāmnā-anupālitāḥ |
KAZ07.16.33cd bhavanty anuguṇā rājñaḥ putra.pautra.anuvartinaḥ || 33 ||

Chapter 17 (Sections 122; 123): The Making of Peace; Liberation of the Hostage

K tr. 434, K2 tr. 375

KAZ07.17.01 śamaḥ sandhiḥ samādhir ity eko 'rthaḥ | 1 |

KAZ07.17.02 rājñāṃ viśvāsa.upagamaḥ śamaḥ sandhiḥ samādhir iti | 2 |