207

KAZ08.1.55 na-iti kauṭilyaḥ | 55 |

KAZ08.1.56 daṇḍavato mitraṃ mitra.bhāve tiṣṭhati, amitro vā mitra.bhāve | 56 |

KAZ08.1.57 daṇḍa.mitrayos tu sādhāraṇe kārye sārataḥ sva.yuddha.deśa.kāla.lābhād viśeṣaḥ | 57 |

KAZ08.1.58 śīghra.abhiyāne tv amitra.āṭavika.anabhyantara.kope ca na mitraṃ vidyate | 58 |

KAZ08.1.59 vyasana.yaugapadye para.vṛddhau ca mitram artha.yuktau tiṣṭhati | 59 |

KAZ08.1.60 iti prakṛti.vyasana.sampradhāraṇam uktam | 60 |

KAZ08.1.61ab prakṛty.avayavānāṃ tu vyasanasya viśeṣataḥ |
KAZ08.1.61cd bahu.bhāvo 'nurāgo vā sāro vā kārya.sādhakaḥ || 61 ||
KAZ08.1.62ab dvayos tu vyasane tulye viśeṣo guṇataḥ kṣayāt |
KAZ08.1.62cd śeṣa.prakṛti.sādguṇyaṃ yadi syān na-avidheyakam || 62 ||
KAZ08.1.63ab śeṣa.prakṛti.nāśas tu yatra-eka.vyasanād bhavet |
KAZ08.1.63cd vyasanaṃ tad garīyaḥ syāt pradhānasya-itarasya vā || 63 ||

Chapter 2 (Section 128): Calamities of the King and Kingship

K tr. 451, K2 tr. 390

KAZ08.2.01 rājā rājyam iti prakṛti.saṅkṣepaḥ | 1 |

KAZ08.2.02 rājño 'bhyantaro bāhyo vā kopa iti | 2 |

KAZ08.2.03 ahi.bhayād abhyantaraḥ kopo bāhya.kopāt pāpīyān, antar.amātya.kopaś ca-antaḥ.kopāt | 3 |

KAZ08.2.04 tasmāt kośa.daṇḍa.śaktim ātma.saṃsthāṃ kurvīta | 4 |

KAZ08.2.05 "dvairājya.vairājyayor dvairājyam anyonya.pakṣa.dveṣa.anurāgābhyāṃ paraspara.saṅgharṣeṇa vā vinaśyati, vairājyaṃ tu prakṛti.citta.grahaṇa.apekṣi yathā.sthitam anyair bhujyate" ity ācāryāḥ | 5 |

KAZ08.2.06 na-iti kauṭilyaḥ | 6 |

KAZ08.2.07 pitā.putrayor bhrātror vā dvairājyaṃ tulya.yoga.kṣemam amātya.avagrahaṃ vartayati | 7 |

KAZ08.2.08 vairājyaṃ tu jīvataḥ parasya-ācchidya "na-etan mama" iti manyamānaḥ karśayati, apavāhayati, paṇyaṃ vā karoti, viraktaṃ vā parityajya-apagacchati-iti | 8 |