209

Chapter 3 (Section 129): Vices of Man

K tr. 455, K2 tr. 393

KAZ08.3.01 avidyā.vinayaḥ puruṣa.vyasana.hetuḥ | 1 |

KAZ08.3.02 avinīto hi vyasana.doṣān na paśyati | 2 |

KAZ08.3.03 tān upadekṣyāmaḥ | 3 |

KAZ08.3.04 kopajas tri.vargaḥ, kāmajaś catur.vargaḥ | 4 |

KAZ08.3.05 tayoḥ kopo garīyān | 5 |

KAZ08.3.06 sarvatra hi kopaś carati | 6 |

KAZ08.3.07 prāyaśaś ca kopa.vaśā rājānaḥ prakṛti.kopair hatāḥ śrūyante, kāma.vaśāḥ kṣaya.nimittam ari.vyādhibhir iti | 7 |

KAZ08.3.08 na-iti bhāradvājaḥ | 8 |

KAZ08.3.09 "sat.puruṣa.ācāraḥ kopo vaira.yātanam avajñā.vadho bhīta.manuṣyatā ca | 9 |

KAZ08.3.10 nityaś ca kopena sambandhaḥ pāpa.pratiṣedha.arthaḥ | 10 |

KAZ08.3.11 kāmaḥ siddhi.lābhaḥ sāntvaṃ tyāga.śīlatā sampriya.bhāvaś ca | 11 |

KAZ08.3.12 nityaś ca kāmena sambandhaḥ kṛta.karmaṇaḥ phala.upabhoga.arthaḥ" iti | 12 |

KAZ08.3.13 na-iti kauṭilyaḥ | 13 |

KAZ08.3.14 dveṣyatā śatru.vedanaṃ duḥkha.āsaṅgaś ca kopaḥ | 14 |

KAZ08.3.15 paribhavo dravya.nāśaḥ pāṭaccara.dyūtakāra.lubdhaka.gāyana.vādakaiś ca-anarthyaiḥ samyogaḥ kāmaḥ | 15 |

KAZ08.3.16 tayoḥ paribhavād dveṣyatā garīyasī | 16 |

KAZ08.3.17 paribhūtaḥ svaiḥ paraiś ca-avagṛhyate, dveṣyaḥ samucchidyata iti | 17 |

KAZ08.3.18 dravya.nāśāt-śatru.vedanaṃ garīyaḥ | 18 |

KAZ08.3.19 dravya.nāśaḥ kośa.ābādhakaḥ, śatru.vedanaṃ prāṇa.ābādhakam iti | 19 |

KAZ08.3.20 anarthya.samyogād duḥkha.samyogo garīyān | 20 |

KAZ08.3.21 anarthya.samyogo muhūrta.pratīkāro, dīrgha.kleśa.karo duḥkhānām āsaṅga iti | 21 |

KAZ08.3.22 tasmāt kopo garīyān | 22 |

KAZ08.3.23 vāk.pāruṣyam artha.dūṣaṇaṃ daṇḍa.pāruṣyam iti | 23 |

KAZ08.3.24 "vāk.pāruṣya.artha.dūṣaṇayor vāk.pāruṣyaṃ garīyaḥ" iti viśāla.akṣaḥ | 24 |

KAZ08.3.25 "paruṣa.mukto hi tejasvī tejasā pratyārohati | 25 |

KAZ08.3.26 durukta.śalyaṃ hṛdi nikhātaṃ tejaḥ.sandīpanam indriya.upatāpi ca" iti | 26 |

KAZ08.3.27 na-iti kauṭilyaḥ | 27 |

KAZ08.3.28 artha.pūjā vāk.śalyam apahanti, vṛtti.vilopas tv artha.dūṣaṇam | 28 |

KAZ08.3.29 adānam ādānaṃ vināśaḥ parityāgo vā-arthasya-ity artha.dūṣaṇam | 29 |

KAZ08.3.30 "artha.dūṣaṇa.daṇḍa.pāruṣyayor artha.dūṣaṇaṃ garīyaḥ" iti pārāśarāḥ | 30 |

KAZ08.3.31 "artha.mūlau dharma.kāmau | 31 |

KAZ08.3.32 artha.pratibaddhaś ca loko vartate | 32 |

KAZ08.3.33 tasya.upaghāto garīyān" iti | 33 |