211

KAZ08.3.62 dyūta.madyayor dyūtam | 62 |

KAZ08.3.63 ekeṣāṃ paṇa.nimitto jayaḥ parājayo vā prāṇiṣu niścetaneṣu vā pakṣa.dvaidhena prakṛti.kopaṃ karoti | 63 |

KAZ08.3.64 viśeṣataś ca saṅghānāṃ saṅgha.dharmiṇāṃ ca rāja.kulānāṃ dyūta.nimitto bhedas tan.nimitto vināśa ity asat.pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra.daurbalyād iti | 64 |

KAZ08.3.65ab asatāṃ pragrahaḥ kāmaḥ kopaś ca-avagrahaḥ satām |
KAZ08.3.65cd vyasanaṃ doṣa.bāhulyād atyantam ubhayaṃ matam || 65 ||
KAZ08.3.66ab tasmāt kopaṃ ca kāmaṃ ca vyasana.ārambham ātmavān |
KAZ08.3.66cd parityajen mūla.haraṃ vṛddha.sevī jita.indriyaḥ || 66 ||

Chapter 4 (Sections 130; 131; 132): Afflictions; Hindrances; Stoppages of Payment to the Treasury

K tr. 459, K2 tr. 397

KAZ08.4.01 daiva.pīḍanaṃ - agnir udakaṃ vyādhir durbhikṣaṃ maraka iti | 1 |

KAZ08.4.02 "agny.udakayor agni.pīḍanam apratikāryaṃ sarva.dāhi ca, śakya.apagamanaṃ tārya.ābādham udaka.pīḍanam" ity ācāryāḥ | 2 |

KAZ08.4.03 na-it kauṭilyaḥ | 3 |

KAZ08.4.04 agnir grāmam ardha.grāmaṃ vā dahati, udaka.vegas tu grāma.śata.pravāhī-iti | 4 |

KAZ08.4.05 "vyādhi.durbhikṣayor vyādhiḥ preta.vyādhita.upasṛṣṭa.paricāraka.vyāyāma.uparodhena karmāṇy upahanti, durbhikṣaṃ punar akarma.upaghāti hiraṇya.paśu.kara.dāyi ca" ity ācāryāḥ | 5 |

KAZ08.4.06 na-iti kauṭilyaḥ | 6 |

KAZ08.4.07 eka.deśa.pīḍano vyādhiḥ śakya.pratīkāraś ca, sarva.deśa.pīḍanaṃ durbhikṣaṃ prāṇinām ajīvanāya-iti | 7 |

KAZ08.4.08 tena marako vyākhyātaḥ | 8 |

KAZ08.4.09 "kṣudraka.mukhya.kṣayayoḥ kṣudraka.kṣayaḥ karmaṇām ayoga.kṣemaṃ karoti, mukhya.kṣayaḥ karma.anuṣṭhāna.uparodha.dharmā" ity ācāryāḥ | 9 |

KAZ08.4.10 na-iti kauṭilyaḥ | 10 |

KAZ08.4.11 śakyaḥ kṣudraka.kṣayaḥ pratisandhātuṃ