217

Book 9: The Activity of the King About to March

K tr. 470-500, K2 tr. 406-432

Chapter 1 (Sections 135; 136): Relative Strength of Powers, Place and Time; Seasons for Marching on an Expedition

K tr. 470, K2 tr. 406

KAZ09.1.01 vijigīṣur ātmanaḥ parasya ca bala.abalaṃ śakti.deśa.kāla.yātrā.kāla.bala.samuddāna.kāla.paścāt.kopa.- kṣaya.vyaya.lābha.āpadāṃ jñātvā viśiṣṭa.balo yāyāt, anyathā-āsīta | 1 |

KAZ09.1.02 "utsāha.prabhāvayor utsāhaḥ śreyān | 2 |

KAZ09.1.03 svayaṃ hi rājā śūro balavān arogaḥ kṛta.astro daṇḍa.dvitīyo 'pi śaktaḥ prabhāvavantaṃ rājānaṃ jetum | 3 |

KAZ09.1.04 alpo 'pi ca-asya daṇḍas tejasā kṛtya.karo bhavati | 4 |

KAZ09.1.05 nirutsāhas tu prabhāvavān rājā vikrama.abhipanno naśyati" ity ācāryāḥ | 5 |

KAZ09.1.06 na-iti kauṭilyaḥ | 6 |

KAZ09.1.07 prabhāvavān utsāhavantaṃ rājānaṃ prabhāvena-atisandhatte tad.viśiṣṭam anyaṃ rājānam āvāhya bhṛtvā krītvā pravīra.puruṣān | 7 |

KAZ09.1.08 prabhūta.prabhāva.haya.hasti.ratha.upakaraṇa.sampannaś ca-asya daṇḍaḥ sarvatra-apratihataś carati | 8 |

KAZ09.1.09 utsāhavataś ca prabhāvavanto jitvā krītvā ca striyo bālāḥ paṅgavo 'ndhāś ca pṛthivīṃ jigyur iti | 9 |

KAZ09.1.10 "prabhāva.mantrayoḥ prabhāvaḥ śreyān | 10 |

KAZ09.1.11 mantra.śakti.sampanno hi vandhya.buddhir aprabhāvo bhavati | 11 |

KAZ09.1.12 mantra.karma ca-asya niścitam aprabhāvo garbha.dhānyam avṛṣṭir iva-upahanti" ity ācāryāḥ | 12 |

KAZ09.1.13 na-iti kauṭilyaḥ | 13 |

KAZ09.1.14 mantra.śaktiḥ śreyasī | 14 |

KAZ09.1.15 prajñā.śāstra.cakṣur hi rājā-alpena-api prayatnena mantram ādhātuṃ śaktaḥ parān utsāha.prabhāvavataś ca sāma.ādibhir yoga.upaniṣadbhyāṃ ca-atisandhātum | 15 |

KAZ09.1.16 evam utsāha.prabhāva.mantra.śaktīnām uttara.uttara.adhiko 'tisandhatte | 16 |

KAZ09.1.17 deśaḥ pṛthivī | 17 |

KAZ09.1.18 tasyāṃ himavat.samudra.antaram udīcīnaṃ yojana.sahasra.parimāṇaṃ tiryak cakra.varti.kṣetram | 18 |

KAZ09.1.19 tatra-araṇyo grāmyaḥ parvata audako bhaumaḥ samo viṣama iti viśeṣāḥ | 19 |

KAZ09.1.20 teṣu yathā.sva.bala.vṛddhi.karaṃ karma prayuñjīta | 20 |