218

KAZ09.1.21 yatra.ātmanaḥ sainya.vyāyāmānāṃ bhūmiḥ, abhūmiḥ parasya, sa uttamo deśaḥ, viparīto 'dhamaḥ, sādhāraṇo madhyamaḥ | 21 |

KAZ09.1.22 kālaḥ śīta.uṣṇa.varṣa.ātmā | 22 |

KAZ09.1.23 tasya rātrir ahaḥ pakṣo māsa ṛtur ayanaṃ saṃvatsaro yugam iti viśeṣāḥ | 23 |

KAZ09.1.24 teṣu yathā.sva.bala.vṛddhi.karaṃ karma.prayuñjīta | 24 |

KAZ09.1.25 yatra.ātmanaḥ sainya.vyāyāmānām ṛtuḥ anṛtuḥ parasya, sa uttamaḥ kālaḥ, viparīto 'dhamaḥ, sādhāraṇo madhyamaḥ | 25 |

KAZ09.1.26 "śakti.deśa.kālānāṃ tu śaktiḥ śreyasī" ity ācāryāḥ | 26 |

KAZ09.1.27 śaktimān hi nimna.sthalavato deśasya śīta.uṣṇa.varṣavataś ca kālasya śaktaḥ pratīkāre bhavati | 27 |

KAZ09.1.28 "deśaḥ śreyān" ity eke | 28 |

KAZ09.1.29 "sthala.gato hi śvā nakraṃ vikarṣati, nimna.gato nakraḥ śvānam" iti | 29 |

KAZ09.1.30 "kālaḥ śreyān" ity eke | 30 |

KAZ09.1.31 "divā kākaḥ kauśikaṃ hanti, rātrau kauśikaḥ kākam" iti | 31 |

KAZ09.1.32 na-iti kauṭilyaḥ | 32 |

KAZ09.1.33 paraspara.sādhakā hi śakti.deśa.kālāḥ | 33 |

KAZ09.1.34 tair abhyuccitas tṛtīyaṃ caturthaṃ vā daṇḍasya-aṃśaṃ mūle pārṣṇyāṃ pratyanta.aṭavīṣu ca rakṣā vidhāya kārya.sādhana.sahaṃ kośa.daṇḍaṃ ca-ādāya kṣīṇa.purāṇa.bhaktam agṛhīta.nava.bhaktam asaṃskṛta.durgama.mitraṃ vārṣikaṃ ca-asya sasyaṃ haimanaṃ ca muṣṭim upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt | 34 |

KAZ09.1.35 haimānaṃ ca-asya sasyaṃ vāsantikaṃ ca muṣṭim upahantuṃ caitrīṃ yātrāṃ yāyāt | 35 |

KAZ09.1.36 kṣīṇa.kṛṇa.kāṣṭha.udakam asaṃskṛta.durgama.mitraṃ vāsantikaṃ ca-asya sasyaṃ vārṣikīṃ ca muṣṭim upahantuṃ jyeṣṭhāmūlīyāṃ yātrāṃ yāyāt | 36 |

KAZ09.1.37 atyuṣṇam alpa.yavasa.indhana.udakaṃ vā deśaṃ hemante yāyāt | 37 |

KAZ09.1.38 tuṣāra.durdinam agādha.nimna.prāyaṃ gahana.tṛṇa.vṛkṣaṃ vā deśaṃ grīṣme yāyāt | 38 |

KAZ09.1.39 sva.sainya.vyāyāma.yogyaṃ parasya-ayogyaṃ varṣati yāyāt | 39 |

KAZ09.1.40 mārgaśīrṣīṃ taiṣīṃ ca-antareṇa dīrgha.kālāṃ yātrāṃ yāyāt, caitrīṃ vaiśākhīṃ ca-antareṇa madhyama.kālām, jyeṣṭhāmūlīyām āṣāḍhīṃ ca-antareṇa hrasva.kālām, upoṣiṣyan vyasane caturthīm | 40 |

KAZ09.1.41 vyasana.abhiyānaṃ vigṛhya.yāne vyākhyātam | 41 |

KAZ09.1.42 prāyaśaś ca-ācāryāḥ "para.vyasane yātavyam" ity upadiśanti | 42 |

KAZ09.1.43 śakty.udaye yātavyam anaikānntikatvād vyasanānām iti kauṭilyaḥ | 43 |

KAZ09.1.44 yadā vā prayātaḥ karśayitum ucchetuṃ vā śaknuyād amitraṃ tadā yāyāt | 44 |