121

KAZ09.2.18 ārya.adhiṣṭhitam amitra.balam aṭavī.balāt-śreyaḥ | 18 |

KAZ09.2.19 tad ubhayaṃ vilopa.artham | 19 |

KAZ09.2.20 avilope vyasane ca tābhyām ahi.bhayaṃ syāt | 20 |

KAZ09.2.21 "brāhmaṇa.kṣatriya.vaiśya.śūdra.sainyānāṃ tejaḥ.prādhānyāt pūrvaṃ pūrvaṃ śreyaḥ samnāhayitum" ity ācāryāḥ | 21 |

KAZ09.2.22 na-iti kauṭilyaḥ | 22 |

KAZ09.2.23 praṇipātena brāhmaṇa.balaṃ paro 'bhihārayet | 23 |

KAZ09.2.24 praharaṇa.vidyā.vinītaṃ tu kṣatriya.balaṃ śreyaḥ, bahula.sāraṃ vā vaiśya.śūdra.balam iti | 24 |

KAZ09.2.25 tasmād evaṃ.balaḥ paraḥ, tasya-etat pratibalam iti bala.samuddānaṃ kuryāt | 25 |

KAZ09.2.26 hasti.yantra.śakaṭa.garbha.kunta.prāsa.hāṭaka.veṇu.śalyavad hasti.balasya pratibalam | 26 |

KAZ09.2.27 tad eva pāṣāṇa.laguḍa.āvaraṇa.aṅkuśa.kaca.grahaṇī.prāyaṃ ratha.balasya pratibalam | 27 |

KAZ09.2.28 tad eva-aśvānāṃ pratibalam, varmiṇo vā hastino 'śvā vā varmiṇaḥ | 28 |

KAZ09.2.29 kavacino rathā āvaraṇinaḥ pattayaś ca catur.aṅga.balasya pratibalam | 29 |

KAZ09.2.30ab evaṃ bala.samuddānaṃ para.sainya.nivāraṇam |
KAZ09.2.30cd vibhavena sva.sainyānāṃ kuryād aṅga.vikalpaśaḥ || 30 ||

Chapter 3 (Sections 140; 141): Revolts in the Rear; Measures against Risings by Constituents

K tr. 478, K2 tr. 413

KAZ09.3.01 alpaḥ paścāt.kopo mahān purastāl.lābha iti alpaḥ paścāt.kopo garīyān | 1 |

KAZ09.3.02 alpaṃ paścāt.kopaṃ prayātassya dūṣya.amitra.āṭavikā hi sarvataḥ samedhayanti, prakṛti.kopo vā | 2 |

KAZ09.3.03 labdham api ca mahāntaṃ purastāl.lāham evaṃ.bhūte bhṛtya.mitra.kṣaya.vyayā grasante | 3 |

KAZ09.3.04 tasmāt sahasra.ekīyaḥ purastāl.lābhasya-ayogaḥ śata.ekīyo vā paścāt.kopa iti na yāyāt | 4 |

KAZ09.3.05 sūcī.mukhā hy anarthā iti loka.pravādaḥ | 5 |

KAZ09.3.06 paścāt.kope sāma.dāna.bheda.daṇḍān prayuñjīta | 6 |

KAZ09.3.07 purastāl.lābhe senā.patiṃ kumāraṃ vā daṇḍa.cāriṇaṃ kurvīta | 7 |

KAZ09.3.08 balavān vā rājā paścāt.kopa.avagraha.samarthaḥ purastāl.lābham ādātuṃ yāyāt | 8 |