223

KAZ09.3.37 yaḥ satya.sandhaḥ śaktaḥ karmaṇi phala.avāptau ca-anugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ, tarkayitavyaś ca kalyāṇa.buddhir uta-aho śaṭha iti | 37 |

KAZ09.3.38 śaṭho hi bāhyo 'bhyantaram evam upajapati - "bhartāraṃ cedd hatvā māṃ pratipādayiṣyati śatru.vadho bhūmi.lābhaś ca me dvividho lābho bhaviṣyati, atha vā śatrur enam āhaniṣyati-iti hata.bandhu.pakṣas tulya.doṣa.daṇḍena-udvignaś ca me bhūyān akṛtya.pakṣo bhaviṣyati, tad.vidhe vā-anyasminn api śaṅkito bhaviṣyati, anyam anyaṃ ca-asya mukhyam abhityakta.śāsanena ghātayiṣyāmi" iti | 38 |

KAZ09.3.39 abhyantaro vā śaṭho bāhyam evam upajapati - "kośam asya hariṣyāmi, daṇḍaṃ vā-asya haniṣyāmi, duṣṭaṃ vā bhartāram anena ghātayiṣyāmi, pratipannaṃ bāhyam amitra.āṭavikeṣu vikramayiṣyāmi "cakram asya sajyatām, vairam asya prasajyatām, tataḥ sva.adhīno me bhaviṣyati, tato bhartāram eva prasādayiṣyāmi, svayaṃ vā rājyaṃ grahīṣyāmiṇ" baddhvā vā bāhya.bhūmiṃ bhartṛ.bhūmiṃ ca-ubhayam avāpsyāmi, viruddhaṃ vā-āvāhayitvā bāhyaṃ viśvastaṃ ghātayiṣyāmi, śūnyaṃ vā-asya mūlaṃ hariṣyāmi" iti | 39 |

KAZ09.3.40 kalyāṇa.buddhis tu saha.jīvy artham upajapati | 40 |

KAZ09.3.41 kalyāṇa.buddhinā sandadhīta, śaṭhaṃ "tathā" iti pratigṛhya-atisandadhyāt | iti | 41 |

KAZ09.3.42ab evam upalabhya - pare parebhyaḥ sve svebhyaḥ sve parebhyaḥ svataḥ pare |
KAZ09.3.42cd rakṣyāḥ svebhyaḥ parebhyaś ca nityam ātmā vipaścitā || 42 ||

Chapter 4 (Section 142): Considerations of Losses, Expenses and Gains

K tr. 483, K2 tr. 417

KAZ09.4.01 yugya.puruṣa.apacayaḥ kṣayaḥ | 1 |

KAZ09.4.02 hiraṇya.dhānya.apacayo vyayaḥ | 2 |

KAZ09.4.03 tābhyāṃ bahu.guṇa.viśiṣṭe lābhe yāyāt | 3 |

KAZ09.4.04 ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasva.kālas tanu.kṣayo 'lpa.vyayo mahān vṛddhy.udayaḥ kalyo dharmyaḥ purogaś ca-iti lābha.sampat | 4 |