225
KAZ09.4.26ab nakṣatram ati pṛcchantaṃ bālam artho 'tivartate |
KAZ09.4.26cd artho hy arthasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ || 26 ||
KAZ09.4.27ab na-adhanāḥ prāpnuvanty arthān narā yatna.śatair api |
KAZ09.4.27cd arthair arthā prabadhyante gajāḥ prajigajair iva || 27 ||

Chapter 5 (Section 143): Dangers from Officers

K tr. 486, K2 tr. 420

KAZ09.5.01 sandhy.ādīnām ayathā.uddeśa.avasthāpanam apanayaḥ | 1 |

KAZ09.5.02 tasmād āpadaḥ sambhavanti | 2 |

KAZ09.5.03 bāhya.utpattir abhyantara.pratijāpā, abhyantara.utpattir bāhya.pratijāpā, bāhya.utpattir bāhya.pratijāpā, abhyantara.utpattir abhyantara.pratijāpā - ity āpadaḥ | 3 |

KAZ09.5.04 yatra bāhyā abhyantara.anupajapanti, abhyantarā vā bāhyān, tatra.ubhaya.yoge pratijapataḥ siddhir viśeṣavatī | 4 |

KAZ09.5.05 suvyājā hi pratijapitāro bhavanti, na-upajapitāraḥ | 5 |

KAZ09.5.06 teṣu praśānteṣu na-anyān-śaknuyur upajapitum upajapitāraḥ | 6 |

KAZ09.5.07 kṛcchra.upajāpā hi bāhyānām abhyantarās teṣām itare vā | 7 |

KAZ09.5.08 mahataś ca prayatnasya vadhaḥ pareṣām, artha.anubandhaś ca-ātmana iti | 8 |

KAZ09.5.09 abhyantareṣu pratijapatsu sāma.dāne prayuñjīta | 9 |

KAZ09.5.10 sthāna.māna.karma sāntvam | 10 |

KAZ09.5.11 anugraha.parihārau karmasv āyogo vā dānam | 11 |

KAZ09.5.12 bāhyeṣu pratijapatsu bheda.daṇḍau prayuñjīta | 12 |

KAZ09.5.13 sattriṇo mitra.vyañjanā vā bāhyānāṃ cāram eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣya.vyañjanair atisandhātu.kāmaḥ, budhyadhvam" iti | 13 |

KAZ09.5.14 dūṣyeṣu vā dūṣya.vyañjanāḥ praṇihitā dūṣyān bāhyair bhedayeyuḥ, bāhyān vā dūṣyaiḥ | 14 |

KAZ09.5.15 dūṣyān anupraviṣṭā vā tīkṣṇāḥ śastra.rasābhyāṃ hanyuḥ | 15 |

KAZ09.5.16 āhūya vā bāhyān ghātayeyuḥ | 16 |

KAZ09.5.17 yatra bāhyā bāhyān upajapanti, abhyantarān abhyantarā vā, tatra-ekānta.yoga upajapituḥ siddhir viśeṣavatī | 17 |

KAZ09.5.18 doṣa.śuddhau hi dūṣyā na vidyante | 18 |

KAZ09.5.19 dūṣya.śuddhau hi doṣaḥ punar anyān dūṣayati | 19 |