226

KAZ09.5.20 tasmād bāhyeṣu-upajapatsu bheda.daṇḍau prayuñjīta | 20 |

KAZ09.5.21 sattriṇo mitra.vyañjanā vā brūyuḥ "ayaṃ vo rājā svayam ādātu.kāmaḥ, vigṛhītāḥ sthānena rājñā, budhyadhvam" iti | 21 |

KAZ09.5.22 pratijapitur vā dūta.daṇḍān anupraviṣṭās tīkṣṇāḥ śastra.rasa.ādibhir eṣāṃ chidreṣu prahareyuḥ | 22 |

KAZ09.5.23 tataḥ sattriṇaḥ pratijapitāram abhiśaṃseyuḥ | 23 |

KAZ09.5.24 abhyantarān abhyantareṣu-upajapatsu yathā.arham upāyaṃ prayuñjīta | 24 |

KAZ09.5.25 tuṣṭa.liṅgam atuṣṭaṃ viparītaṃ vā sāma prayuñjīta | 25 |

KAZ09.5.26 śauca.sāmarthya.apadeśena vyasana.abhyudaya.avekṣaṇena vā pratipūjanam iti dānam | 26 |

KAZ09.5.27 mitra.vyañjano vā brūyād etān "citta.jñāna.artham upadhāsyati vo rājā, tad asya-ākhyātavyam iti | 27 |

KAZ09.5.28 parasparād vā bhedayed enān "asau ca-asau ca vo rājany evam upajapati" | iti bhedaḥ | 28 |

KAZ09.5.29 dāṇḍakarmikavac ca daṇḍaḥ | 29 |

KAZ09.5.30 etāsāṃ catasṛṇām āpadām abhyantarām eva pūrvaṃ sādhayet | 30 |

KAZ09.5.31 ahi.bhayād abhyantara.kopo bāhya.kopāt pāpīyān ity uktaṃ purastād | 31 |

KAZ09.5.32ab pūrvāṃ pūrvāṃ vijānīyāl laghvīm āpadam āpadām |
KAZ09.5.32cd utthitāṃ balavadbhyo vā gurvīṃ laghvīṃ viparyaye || 32 ||

Chapter 6 (Section 144): Dangers from Traitors and Enemies

K tr. 488, K2 tr. 422

KAZ09.6.01 dūṣyebhyaḥ śatrubhyaś ca dvividhā śuddhā | 1 |

KAZ09.6.02 dūṣya.śuddhāyāṃ paureṣu jānapadeṣu vā daṇḍa.varjān upāyān prayuñjīta | 2 |

KAZ09.6.03 daṇḍo hi mahā.jane kṣeptum aśakyaḥ | 3 |

KAZ09.6.04 kṣipto vā taṃ ca-arthaṃ na kuryāt, anyaṃ ca-anartham utpādayet | 4 |

KAZ09.6.05 mukhyeṣu tv eṣāṃ dāṇḍa.karmikavac ceṣṭeta | 5 |

KAZ09.6.06 śatru.śuddhāyāṃ yataḥ śatruḥ pradhānaḥ kāryo vā tataḥ sāma.ādibhiḥ siddhiṃ lipseta | 6 |

KAZ09.6.07 svāminy āyattā pradhāna.siddhiḥ, mantriṣv āyattā-āyatta.siddhiḥ, ubhaya.āyattā pradhāna.āyatta.siddhiḥ | 7 |

KAZ09.6.08 dūṣya.adūṣyāṇām āmiśritatvād āmiśrā | 8 |

KAZ09.6.09 āmiśrāyām adūṣyataḥ siddhiḥ | 9 |

KAZ09.6.10 ālambana.abhāve hy ālambitā na vidyante | 10 |