231

KAZ09.7.44 ito 'rtha itarato 'nartha.saṃśaya ity ubhayato 'rtha.anartha.saṃśaya.āpad | 44 |

KAZ09.7.45 etayā samantato 'rtha.anartha.saṃśayā vyākhyātā | 45 |

KAZ09.7.46 tasyāṃ pūrvāṃ pūrvāṃ prakṛtīnām anartha.saṃśayān mokṣayituṃ yateta | 46 |

KAZ09.7.47 śreyo hi mitram anartha.saṃśaye tiṣṭhan na daṇḍaḥ, daṇḍo vā na kośa iti | 47 |

KAZ09.7.48 samagra.mokṣaṇa.abhāve prakṛtīnām avayavān mokṣayituṃ yateta | 48 |

KAZ09.7.49 tatra puruṣa.prakṛtīnāṃ bahulam anuraktaṃ vā tīkṣṇa.lubdha.varjam, dravya.prakṛtīnāṃ sāraṃ mahā.upakāraṃ vā | 49 |

KAZ09.7.50 sandhinā-āsanena dvaidhī.bhāvena vā laghūni, viparyayair gurūṇi | 50 |

KAZ09.7.51 kṣaya.sthāna.vṛddhīnāṃ ca-uttara.uttaraṃ lipseta | 51 |

KAZ09.7.52 prātilomyena vā kṣaya.ādīnām āyatyāṃ viśeṣaṃ paśyet | 52 |

KAZ09.7.53 iti deśa.avasthāpanam | 53 |

KAZ09.7.54 etena yātrā.ādi.madhya.anteṣv artha.anartha.saṃśayānām upasamprāptir vyākhyātā | 54 |

KAZ09.7.55 nirantara.yogitvāc ca-artha.anartha.saṃśayānāṃ yātrā.ādāv arthaḥ śreyān upasamprāptuṃ pārṣṇi.grāha.āsāra.pratighāte kṣaya.vyaya.pravāsa.pratyādeye mūla.rakṣaṇeṣu ca bhavati | 55 |

KAZ09.7.56 tathā-anarthaḥ saṃśayo vā sva.bhūmiṣṭhasya viṣahyo bhavati | 56 |

KAZ09.7.57 etena yātrā.madhye 'rtha.anartha.saṃśayānām upasamprāptir vyākhyātā | 57 |

KAZ09.7.58 yātrā.ante tu karśanīyam ucchedanīyaṃ vā karśayitvā-ucchidya vā-arthaḥ śreyān upasamprāptuṃ na-anarthaḥ saṃśayo vā para.ābādha.bhayāt | 58 |

KAZ09.7.59 sāmavāyikānām apurogasya tu yātrā.madhya.antago 'narthaḥ saṃśayo vā śreyān upasamprāptum anirbandha.gāmitvāt | 59 |

KAZ09.7.60 artho dharmaḥ kāma ity artha.tri.vargaḥ | 60 |

KAZ09.7.61 tasya pūrvaḥ pūrvaḥ śreyān upasamprāptum | 61 |

KAZ09.7.62 anartho 'dharmaḥ śoka ity anartha.tri.vargaḥ | 62 |

KAZ09.7.63 tasya pūrvaḥ pūrvaḥ śreyān pratikartum | 63 |

KAZ09.7.64 artho 'nartha iti, dharmo 'dharma iti, kāmaḥ śoka iti saṃśaya.tri.vargaḥ | 64 |

KAZ09.7.65 tasya-uttara.pakṣa.siddhau pūrva.pakṣaḥ śreyān upasamprāptum | 65 |

KAZ09.7.66 iti kāla.avasthāpanam | 66 |

KAZ09.7.67 ity āpadaḥ - tāsāṃ siddhiḥ | 67 |