235

KAZ10.2.17 dīrgha.kāntāram anudakaṃ yavasa.indhana.udaka.hīnaṃ vā kṛcchra.adhvānam abhiyoga.praskannaṃ kṣut.pipāsā.adhva.klāntaṃ paṅka.toya.gambhīrāṇāṃ vā nadī.darī.śailānām udyāna.apayāne vyāsaktam eka.ayana.mārge śaila.viṣame saṅkaṭe vā bahulī.bhūtaṃ niveśe prasthite visamnāhaṃ bhojana.vyāsaktam āyata.gata.pariśrāntam avasuptaṃ vyādhi.maraka.durbhikṣa.pīḍitaṃ vyādhita.patty.aśva.dvipam abhūmiṣṭhaṃ vā bala.vyasaneṣu vā sva.sainyaṃ rakṣet, para.sainyaṃ ca-abhihanyāt | 17 |

KAZ10.2.18 eka.ayana.mārga.prayātasya senā.niścāra.grāsa.āhāra.śayyā.prastāra.agni.nidhāna.dhvaja.- āyudha.saṅkhyānena para.bala.jñānam | 18 |

KAZ10.2.19 tadā-ātmāno gūhayet | 19 |

KAZ10.2.20ab pārvataṃ vana.durgaṃ vā sāpasāra.pratigraham |
KAZ10.2.20cd sva.bhumau pṛṣṭhataḥ kṛtvā yudhyeta niviśeta ca || 20 ||

Chapter 3 (Sections 150; 151; 152): Covert Fighting; Encouraging the Troops; Disposition of Troops

K tr. 506, K2 tr. 438

KAZ10.3.01 bala.viśiṣṭaḥ kṛta.upajāpaḥ prativihita.ṛtuḥ sva.bhūmyāṃ prakāśa.yuddham upeyāt | 1 |

KAZ10.3.02 viparyaye kūṭa.yuddham | 2 |

KAZ10.3.03 bala.vyasana.avaskanda.kāleṣu param abhihanyāt, abhūmiṣṭhaṃ vā sva.bhūmiṣṭhaḥ, prakṛti.pragraho vā sva.bhūmiṣṭham | 3 |

KAZ10.3.04 dūṣya.amitra.aṭavī.balair vā bhaṅgaṃ dattvā vibhūmi.prāptaṃ hanyāt | 4 |

KAZ10.3.05 saṃhata.anīkaṃ hastibhir bhedayet | 5 |

KAZ10.3.06 pūrvaṃ bhaṅga.pradānena-anupralīnaṃ bhinnam abhinnaḥ pratinivṛtya hanyāt | 6 |

KAZ10.3.07 purastād abhihatya pracalaṃ vimukhaṃ vā pṛṣṭhato hasty.aśvena-abhihanyāt | 7 |

KAZ10.3.08 pṛṣṭhato 'bhihatyā pracalaṃ vimukhaṃ vā purastāt sāra.balena-abhihanyāt | 8 |

KAZ10.3.09 tābhyāṃ pārśva.abhigātau vyākhyātau | 9 |

KAZ10.3.10 yato vā dūṣya.phalgu.balaṃ tato 'bhihanyāt | 10 |