239

KAZ10.4.13 bhūmi.vāsa.vana.vicayo 'viṣama.toya.tīrtha.vāta.raśmi.grahaṇaṃ vīvadha.āsārayor ghāto rakṣā vā viśuddhiḥ sthāpanā ca balasya prasāra.vṛddhir bāhu.utsāraḥ pūrva.prahāro vyāveśanaṃ vyāvedhanam āśvāso grahaṇaṃ mokṣaṇaṃ mārga.anusāra.vinimayaḥ kośa.kumāra.abhiharaṇaṃ jaghana.koṭy.abhighāto hīna.anusāraṇam anuyānaṃ samāja.karma-ity aśva.karmāṇi | 13 |

KAZ10.4.14 puro.yānam akṛta.mārga.vāsa.tīrtha.karma bāhu.utsāras toya.taraṇa.avataraṇe sthāna.gamana.avataraṇaṃ viṣama.sambādha.praveśo 'gni.dāna.śamanam eka.aṅga.vijayo bhinna.sandhānam abhinna.bhedanaṃ vyasane trāṇam abhighāto vibhīṣikā trāsanaṃ.audāryaṃ grahaṇaṃ mokṣaṇaṃ sāla.dvāra.aṭṭālaka.bhañjanaṃ kośa.vāhana.apavāhanam iti hasti.karmāṇi | 14 |

KAZ10.4.15 sva.bala.rakṣā catur.aṅga.bala.pratiṣedhaḥ saṅgrāme grahaṇaṃ mokṣaṇaṃ bhinna.sandhānam abhinna.bhedanaṃ trāsanam audāryaṃ bhīma.ghoṣaś ca-iti ratha.karmāṇi | 15 |

KAZ10.4.16 sarva.deśa.kāla.śastra.vahanaṃ vyāyāmaś ca-iti padāti.karmāṇi | 16 |

KAZ10.4.17 śibira.mārga.setu.kūpa.tīrtha.śodhana.karma yantra.āyudha.āvaraṇa.upakaraṇa.grāsa.vahanam āyodhanāc ca praharaṇa.āvaraṇa.pratividdha.apanayanam iti viṣṭi.karmāṇi | 17 |

KAZ10.4.18ab kuryād gava.aśva.vyāyogaṃ ratheṣv alpa.hayo nṛpaḥ |
KAZ10.4.18cd khara.uṣṭra.śakaṭānāṃ vā garbham alpa.gajas tathā || 18 ||

Chapter 5 (Sections 155; 156; 157): Arrangement of Battle Arrays; Distribution of Strong and Weak Troops; Modes of Fighting of Infantry, Cavalry, Chariots and Elephants

K tr. 515, K2 tr. 445

KAZ10.5.01 pañca.dhanuḥ.śata.apakṛṣṭaṃ durgam avasthāpya yuddham upeyāt, bhūmi.vaśena vā | 1 |

KAZ10.5.02 vibhakta.mukhyām acakṣur.viṣaye mokṣayitvā senāṃ senā.pati.nāyakau vyūheyātām | 2 |

KAZ10.5.03 śama.antaraṃ pattiṃ sthāpayet, tri.śama.antaram aśvam, pañca.śama.antaraṃ rathaṃ hastinaṃ vā | 3 |

KAZ10.5.04 dvi.guṇa.antaraṃ tri.guṇa.antaraṃ vā vyūheta | 4 |

KAZ10.5.05 evaṃ yathā.sukham asambādhaṃ yudhyeta | 5 |