240

KAZ10.5.06 pañca.aratni dhanuḥ | 6 |

KAZ10.5.07 tasmin dhanvinaṃ sthāpayet, tri.dhanuṣy aśvam, pañca.dhanuṣi rathaṃ hastinaṃ vā | 7 |

KAZ10.5.08 pañca.dhanur anīka.sandhiḥ pakṣa.kakṣa.urasyānām | 8 |

KAZ10.5.09 aśvasya trayaḥ puruṣāḥ pratiyoddhāraḥ | 9 |

KAZ10.5.10 pañca.daśa rathasya hastino vā, pañca ca-aśvāḥ | 10 |

KAZ10.5.11 tāvantaḥ pāda.gopā vāji.ratha.dvipānāṃ vidheyāḥ | 11 |

KAZ10.5.12 trīṇi trikāṇy anīkaṃ rathānām urasyaṃ sthāpayet, tāvat kakṣaṃ pakṣaṃ ca-ubhayataḥ | 12 |

KAZ10.5.13 pañca.catvāriṃśad evaṃ rathā ratha.vyūhe bhavanti, dve śate pañca.viṃśatiś ca-aśvāḥ, ṣaṭ.śatāni pañca.saptatiś ca puruṣāḥ pratiyodhāraḥ, tāvantaḥ pāda.gopāḥ | 13 |

KAZ10.5.14 eṣa sama.vyūhaḥ | 14 |

KAZ10.5.15 tasya dvi.ratha.uttarā vṛddhir ā.eka.viṃśati.rathād iti | 15 |

KAZ10.5.16 evam ojā daśa sama.vyūha.prakṛtayo bhavanti | 16 |

KAZ10.5.17 pakṣa.kakṣa.urasyānāṃ mitho viṣama.saṅkhyāne viṣama.vyūhaḥ | 17 |

KAZ10.5.18 tasya-api dvi.ratha-uttarā vṛddhir ā.eka.viṃśati.rathād iti | 18 |

KAZ10.5.19 evam ojā daśa viṣama.vyūha.prakṛtayo bhavanti | 19 |

KAZ10.5.20 ataḥ sainyānāṃ vyūha.śeṣam āvāpaḥ kāryaḥ | 20 |

KAZ10.5.21 rathānāṃ dvau tri.bhāgāv aṅgeṣv āvāpayet, śeṣam urasyaṃ sthāpayet | 21 |

KAZ10.5.22 evaṃ tri.bhāga.ūno rathānām āvāpaḥ kāryaḥ | 22 |

KAZ10.5.23 tena hastinām aśvānām āvāpo vyākhyātaḥ | 23 |

KAZ10.5.24 yāvad.aśva.ratha.dvipānāṃ yuddha.sambādhanm na kuryāt tāvad āvāpaḥ kāryaḥ | 24 |

KAZ10.5.25 daṇḍa.bāhulyam āvāpaḥ | 25 |

KAZ10.5.26 patti.bāhulyaṃ pratyāpāvaḥ | 26 |

KAZ10.5.27 eka.aṅga.bāhulyam anvāvāpaḥ | 27 |

KAZ10.5.28 dūṣya.bāhulyam atyāvāpaḥ | 28 |

KAZ10.5.29 para.āvāpāt pratyāvāpāc ca catur.guṇād ā.aṣṭa.guṇād iti vā vibhavataḥ sainyānām āvāpaḥ | 29 |

KAZ10.5.30 ratha.vyūhena hasti.vyūho vyākhyātaḥ | 30 |

KAZ10.5.31 vyāmiśro vā hasti.ratha.aśvānāṃ - cakra.anteṣu hastinaḥ pārśvayor aśvā rathā urasye | 31 |

KAZ10.5.32 hastinām urasyaṃ rathānāṃ kakṣāv aśvānāṃ pakṣāv iti madhya.bhedī | 32 |

KAZ10.5.33 viparīto 'nta.bhedī | 33 |

KAZ10.5.34 hastinām eva tu śuddhaḥ - sāmnāhyānām urasyam aupavāhyānāṃ jaghanaṃ vyālānāṃ koṭyāv iti | 34 |