242
KAZ10.5.58ab dve śate dhanuṣāṃ gatvā rājā tiṣṭhet pratigrahe |
KAZ10.5.58cd bhinna.saṅghātanaṃ tasmān na yudhyeta-apratigrahaḥ || 58 ||

Chapter 6 (Sections 158; 159): Staff, Snake, Circle and Diffuse Arrays; Counter-arrays against Them

K tr. 521, K2 tr. 450

KAZ10.6.01 pakṣāv urasyaṃ pratigraha ity auśanaso vyūha.vibhāgaḥ | 1 |

KAZ10.6.02 pakṣau kakṣāv urasym pratigraha iti bārhasptyaḥ | 2 |

KAZ10.6.03 prapakṣa.kakṣa.urasyā ubhayoḥ daṇḍa.bhoga.maṇḍala.asaṃhatāḥ prakṛti.vyūhāḥ | 3 |

KAZ10.6.04 tatra tiryag.vṛttir daṇḍaḥ | 4 |

KAZ10.6.05 samastānām anvāvṛttir bhogaḥ | 5 |

KAZ10.6.06 saratāṃ sarvato.vṛttir maṇḍalaḥ | 6 |

KAZ10.6.07 sthitānāṃ pṛthag.anīka.vṛttir asaṃhataḥ | 7 |

KAZ10.6.08 pakṣa.kakṣa.urasyaiḥ samaṃ vartamāno daṇḍaḥ | 8 |

KAZ10.6.09 sa kakṣa.atikrāntaḥ pradaraḥ | 9 |

KAZ10.6.10 sa eva pakṣa.kakṣābhyāṃ pratikrānto dṛḍhakaḥ | 10 |

KAZ10.6.11 sa eva-atikrāntaḥ pakṣābhyām asahyaḥ | 11 |

KAZ10.6.12 pakṣāv avasthāpya-urasya.atikrāntaḥ śyenaḥ | 12 |

KAZ10.6.13 viparyaye cāpaṃ cāpa.kukuṣiḥ pratiṣṭhaḥ supratiṣṭhaś ca | 13 |

KAZ10.6.14 cāpa.pakṣaḥ sañjayaḥ | 14 |

KAZ10.6.15 sa eva-urasya.atikrānto vijayaḥ | 15 |

KAZ10.6.16 sthūla.karṇa.pakṣaḥ sthūṇa.akarṇaḥ | 16 |

KAZ10.6.17 dvi.guṇa.pakṣa.sthūṇo viśāla.vijayaḥ | 17 |

KAZ10.6.18 try.abhikrānta.pakṣaś camū.mukhaḥ | 18 |

KAZ10.6.19 viparyaye jhaṣa.āsyaḥ | 19 |

KAZ10.6.20 ūrdhva.rājir daṇḍaḥ sūcī | 20 |

KAZ10.6.21 dvau daṇḍau valayaḥ | 21 |

KAZ10.6.22 catvāro durjayaḥ | 22 |

KAZ10.6.23 iti daṇḍa.vyūhāḥ | 23 |

KAZ10.6.24 pakṣa.kakṣa.urasyair viṣamaṃ vartamāno bhogaḥ | 24 |

KAZ10.6.25 sa sarpa.sārī go.mūtrikā vā | 25 |

KAZ10.6.26 sa yugma.urasyo daṇḍa.pakṣaḥ śakaṭaḥ | 26 |

KAZ10.6.27 viparyaye makaraḥ | 27 |

KAZ10.6.28 hasty.aśva.rathair vyatikīrṇaḥ śakaṭaḥ pāripatantakaḥ | 28 |

KAZ10.6.29 iti bhoga.vyūhāḥ | 29 |

KAZ10.6.30 pakṣa.kakṣa.urasyānām ekī.bhāve maṇḍalaḥ | 30 |

KAZ10.6.31 sa sarvato.mukhaḥ sarvato.bhadraḥ | 31 |

KAZ10.6.32 aṣṭa.anīko durjayaḥ | 32 |

KAZ10.6.33 iti maṇḍala.vyūhāḥ | 33 |