245 n upajapet "sva.dharmam amuṣya rājñaḥ putre bhrātari vā pratipadyadhvam" iti | 22 |

KAZ11.1.23 pratipanneṣu kṛtya.pakṣa.upagraha.artham arthaṃ daṇḍaṃ ca preṣayet | 23 |

KAZ11.1.24 vikrama.kāle śauṇḍika.vyañjanāḥ putra.dāra.preta.apadeśena "naiṣecanikam" iti madana.rasa.yuktān madya.kumbhān-śataśaḥ prayaccheyuḥ | 24 |

KAZ11.1.25 caitya.daivata.dvāra.rakṣā.sthāneṣu ca sattriṇaḥ samaya.karma.nikṣepaṃ sahiraṇya.abhijñāna.mudrāṇi hiraṇya.bhājanāni ca prarūpayeyuḥ | 25 |

KAZ11.1.26 dṛśyamāneṣu ca saṅgheṣu "rājakīyāḥ" ity āvedayeyuḥ | 26 |

KAZ11.1.27 atha-avaskandaṃ dadyāt | 27 |

KAZ11.1.28 saṅghānāṃ vā vāhana.hiraṇye kālike gṛhītvā saṅgha.mukhyāya prakhyātaṃ dravyaṃ prayacchet | 28 |

KAZ11.1.29 tad eṣāṃ yācite "dattam amuṣmai mukhyāya" iti brūyāt | 29 |

KAZ11.1.30 etena skandha.āvāra.aṭavī.bhedo vyākhyātaḥ | 30 |

KAZ11.1.31 saṅgha.mukhya.putram ātma.sambhāvitaṃ vā sattrī grāhayet "amuṣya rājñaḥ putras tvam, śatru.bhayād iha nyasto 'si" iti | 31 |

KAZ11.1.32 pratipannaṃ rājā kośa.daṇḍābhyām upagṛhya saṅgheṣu vikramayet | 32 |

KAZ11.1.33 avāpta.arthas tam api pravāsayet | 33 |

KAZ11.1.34 bandhakī.poṣakāḥ plavaka.naṭa.nartaka.saubhikā vā praṇihitāḥ strībhiḥ parama.rūpa.yauvanābhiḥ saṅgha.mukhyān unmādayeyuḥ | 34 |

KAZ11.1.35 jāta.kāmānām anyatamasya pratyayaṃ kṛtvā-anyatra gamanena prasabha.haraṇena vā kalahān utpādayeyuḥ | 35 |

KAZ11.1.36 kalahe tīkṣṇāḥ karma kuryuḥ "hato 'yam itthaṃ kāmukaḥ" iti | 36 |

KAZ11.1.37 visaṃvāditaṃ vā marṣayamāṇam abhisṛtya strī brūyāt "asau māṃ mukhyas tvayi jāta.kāmāṃ bādhate, tasmin-jīvati na-iha sthāsyāmi" iti ghātam asya prayojayet | 37 |

KAZ11.1.38 prasahya.apahṛtā vā vana.ante kriḍā.gṛhe vā-apahartāraṃ rātrau tīkṣṇena ghātayet, svayaṃ vā rasena | 38 |

KAZ11.1.39 tataḥ prakāśayet "amunā me priyo hataḥ" iti | 39 |

KAZ11.1.40 jāta.kāmaṃ vā siddha.vyañjanaḥ sāṃvadanikībhir auṣadhībhiḥ saṃvāsya rasena-atisandhāya-apagacchet | 40 |

KAZ11.1.41 tasminn apakrānte sattriṇaḥ para.prayogam abhiśaṃseyuḥ | 41 |

KAZ11.1.42 āḍhya.vidhavā gūḍha.ājīvā yoga.striyo vā dāya.nikṣepa.arthaṃ vivadamānāḥ saṅgha.mukhyān unmādayeyuḥ, aditi.kauśika.striyo nartakī.gāyanā vā | 42 |

KAZ11.1.43 pratipannān gūḍha.veśmasu rātri.samāgama.praviṣṭāṃs tīkṣṇā hanyur baddhvā hareyur vā | 43 |