246

KAZ11.1.44 sattrī vā strī.lolupaṃ saṅgha.mukhyaṃ prarūpayet "amuṣmin grāme daridra.kullam apasṛtam, tasya strī rāja.arhā, gṛhāṇa-enām" iti | 44 |

KAZ11.1.45 gṛhītāyām ardha.māsa.anantaraṃ siddha.vyañjano dūṣya.saṅgha.mukhya.madhye prakrośet "asau me mukhyo bhāryāṃ snuṣāṃ bhaginīṃ duhitaraṃ vā-adhicarati" iti | 45 |

KAZ11.1.46 taṃ cet saṅgho nigṛhṇīyāt, rājā-enam upagṛhya viguṇeṣu vikramayet | 46 |

KAZ11.1.47 anigṛhīte siddha.vyañjanaṃ rātrau tīkṣṇāḥ pravāsayeyuḥ | 47 |

KAZ11.1.48 tatas tad.vyañjanāḥ prakrośeyuḥ "asau brahmahā brāhmaṇī.jāraś ca" iti | 48 |

KAZ11.1.49 kārtāntika.vyañjano vā kanyām anyena vṛtām anyasya prarūpayet "amuṣya kanyā rāja.patnī rāja.prasavinī ca bhaviṣyati, sarva.svena prasahya vā-enāṃ labhasva" iti | 49 |

KAZ11.1.50 alabhyamānāyāṃ para.pakṣam uddharṣayet | 50 |

KAZ11.1.51 labdhāyāṃ siddhaḥ kalahaḥ | 51 |

KAZ11.1.52 bhikṣukī vā priya.bhāryaṃ mukhyaṃ brūyāt "asau te mukhyo yauvana.utsikto bhāryāyāṃ māṃ prāhiṇot, tasya-ahaṃ bhayāl lekhyam ābharaṇaṃ gṛhītvā-āgatā-asmi, nirdoṣā te bhāryā, gūḍham asmin pratikartavyam, aham api tāvat pratipatsyāmi" iti | 52 |

KAZ11.1.53 evaṃ.ādiṣu kalaha.sthāneṣu svayam utpanne vā kalahe tīkṣṇair utpādite vā hīna.pakṣaṃ rājā kośa.daṇḍābhyām upagṛhya viguṇeṣu vikramayed apavāhayed vā | 53 |

KAZ11.1.54 saṅgheṣv evam eka.rājo varteta | 54 |

KAZ11.1.55 saṅghāś ca-apy evam eka.rājād etebhyo 'tisaṅghān ebhyo rakṣayeyuḥ | 55 |

KAZ11.1.56ab saṅgha.mukhyaś ca saṅgheṣu nyāya.vṛttir hitaḥ priyaḥ |
KAZ11.1.56cd dānto yukta.janas tiṣṭhet sarva.citta.anuvartakaḥ || 56 ||