247

Book 12: Concerning the Weaker King

K tr. 533-549, K2 tr. 460-473

Chapter 1 (Section 162): The Mission of the Envoy

K tr. 533, K2 tr. 460

KAZ12.1.01 "balīyasā-abhiyukto durbalaḥ sarvatra-anupraṇato vetasa.dharmā tiṣṭhet | 1 |

KAZ12.1.02 indrasya hi sa praṇamati yo balīyaso namati" iti bhāradvājaḥ | 2 |

KAZ12.1.03 "sarva.sandohena balānāṃ yudhyeta | 3 |

KAZ12.1.04 parākramo hi vyasanam apahanti | 4 |

KAZ12.1.05 sva.dharmaś ca-eṣa kṣatriyasya, yuddhe jayaḥ parājayo vā" iti viśāla.akṣaḥ | 5 |

KAZ12.1.06 na-iti kauṭilyaḥ | 6 |

KAZ12.1.07 sarvatra-anupraṇataḥ kulaiḍaka iva nirāśo jīvite vasati | 7 |

KAZ12.1.08 yudhyamānaś ca-alpa.sainyaḥ samudram iva-aplavo 'vagāhamānaḥ sīdati | 8 |

KAZ12.1.09 tad.viśiṣṭaṃ tu rājānam āśrito durgam aviṣahyaṃ vā ceṣṭeta | 9 |

KAZ12.1.10 trayo 'bhiyoktāro dharma.lobha.asura.vijayina iti | 10 |

KAZ12.1.11 teṣām abhyavapattyā dharma.vijayī tuṣyati | 11 |

KAZ12.1.12 tam abhyavapadyeta, pareṣām api bhayāt | 12 |

KAZ12.1.13 bhūmi.dravya.haraṇena lobha.vijayī tuṣyati | 13 |

KAZ12.1.14 tam arthena-abhyavapadyeta | 14 |

KAZ12.1.15 bhūmi.dravya.putra.dāra.prāṇa.haraṇena-asura.vijayī | 15 |

KAZ12.1.16 taṃ bhūmi.dravyābhyām upagṛhya-agrāhyaḥ pratikurvīta | 16 |

KAZ12.1.17 teṣām anyatamam uttiṣṭhamānaṃ sandhinā mantra.yuddhena kūṭa.yuddhena vā prativyūheta | 17 |

KAZ12.1.18 śatru.pakṣam asya sāma.dānābhyām, sva.pakṣaṃ bheda.daṇḍābhyām | 18 |

KAZ12.1.19 durgaṃ rāṣṭraṃ skandha.āvāraṃ vā-asya gūḍhāḥ śastra.rasa.agnibhiḥ sādhayeyuḥ | 19 |

KAZ12.1.20 sarvataḥ pārṣṇim asya grāhayet | 20 |

KAZ12.1.21 aṭavībhir vā rājyaṃ ghātayet, tat.kulīna.aparuddhābhyāṃ vā hārayet | 21 |

KAZ12.1.22 apakāra.anteṣu ca-asya dūṭaṃ preṣayet | 22 |

KAZ12.1.23 anapakṛtya vā sandhānam | 23 |

KAZ12.1.24 tathā-apy abhiprayāntaṃ kośa.daṇḍayoḥ pāda.uttaram aho.rātra.uttaraṃ vā sandhiṃ yāceta | 24 |

KAZ12.1.25 sa ced daṇḍa.sandhiṃ yāceta, kuṇṭham asmai hasty.aśvaṃ dadyād, utsāhitaṃ vā gara.yuktam | 25 |

KAZ12.1.26 puruṣa.sandhiṃ yāceta, dūṣya.amitra.aṭavī.balam asmai dadyād yoga.puruṣa.adhiṣṭhitam | 26 |

KAZ12.1.27 tathā kuryād yathā-ubhaya.vināśaḥ syāt | 27 |

KAZ12.1.28 tīkṣṇa.balaṃ vā-asmai dadyād yad avamānitaṃ vikurvīta, maulam anuraktaṃ vā yad asya vyasane 'pakuryāt | 28 |

KAZ12.1.29 kośa.sandhiṃ yāceta, sāram asmai dadyād yasya kretāraṃ na-adhigacchet, kupyam ayuddha.yogyaṃ vā | 29 |