248

KAZ12.1.30 bhūmi.sandhiṃ yāceta, pratyādeyāṃ nitya.amitrām anapāśrayāṃ mahā.kṣaya.vyaya.niveśāṃ vā-asmai bhūmiṃ dadyāt | 30 |

KAZ12.1.31 sarva.svena vā rāja.dhānī.varjena sandhiṃ yāceta balīyasaḥ | 31 |

KAZ12.1.32ab yat prasahya hared anyas tat prayacced upāyataḥ |
KAZ12.1.32cd rakṣet sva.dehaṃ na dhanaṃ kā hy anitye dhane dayā || 32 ||

Chapter 2 (Sections 163; 164): Fight with the Weapon of Diplomacy; Assassination of Army Chiefs

K tr. 535, K2 tr. 462

KAZ12.2.01 sa cet sandhau na-avatiṣṭheta, brūyād enaṃ - "ime śatru.ṣaḍ.varga.vaśagā rājāno vinaṣṭāḥ, teṣām anātmavatāṃ na-arhasi mārgam anugantum | 1 |

KAZ12.2.02 dharmam arthaṃ ca-avekṣasva | 2 |

KAZ12.2.03 mitra.mukhā hy amitrās te ye tvā sāhasam adharmam artha.atikramaṃ ca grāhayanti | 3 |

KAZ12.2.04 śūrais tyakta.ātmabhiḥ saha yoddhuṃ sāhasam, jana.kṣayam ubhayataḥ kartum adharmaḥ, dṛṣṭam arthaṃ mitram aduṣṭaṃ ca tyaktum artha.atikramaḥ | 4 |

KAZ12.2.05 mitravāṃś ca sa rājā, bhūyaś ca-etena-arthena mitrāṇy udyojayiṣyati yāni tvā sarvato 'bhiyāsyanti | 5 |

KAZ12.2.06 na ca madhyama.udāsīnayor maṇḍalasya vā parityaktaḥ, bhavāṃs tu parityaktaḥ yattvā samudyuktam upaprekṣante "bhūyaḥ kṣaya.vyayābhyāṃ yujyatām, mitrāc ca bhidyatām, atha-enaṃ parityakta.mūlaṃ sukhena-ucchetsyāmaḥ" iti | 6 |

KAZ12.2.07 sa bhavān na-arhati mitra.mukhānām amitrāṇāṃ śrotum, mitrāṇy udvejayitum amitrāṃś ca śreyasā yoktum, prāṇa.saṃśayam anarthaṃ ca-upagantum" iti yacchet | 7 |

KAZ12.2.08 tathā-api pratiṣṭhamānasya prakṛti.kopam asya kārayed yathā saṅgha.vṛtte vyākhyātaṃ yoga.vāmane ca | 8 |

KAZ12.2.09 tīkṣṇa.rasada.prayogaṃ ca | 9 |

KAZ12.2.10 yad uktam ātma.rakṣitake rakṣyaṃ tatra tīkṣṇān rasadāṃś ca prayuñjīta | 10 |

KAZ12.2.11 bandhakī.poṣakāḥ parama.rūpa.yauvanābhiḥ strībhiḥ senā.mukhyān unmādayeyuḥ | 11 |

KAZ12.2.12 bahūnām ekasyāṃ dvayor vā mukhyayoḥ kāme jāte tīkṣṇāḥ kalahān utpādayeyuḥ | 12 |