250
KAZ12.2.33ab antaḥ.pura.pura.dvāraṃ dravya.dhānya.parigrahān |
KAZ12.2.33cd daheyus tāṃś ca hanyur vā brūyur asya-ārta.vādinaḥ || 33 ||

Chapter 3 (Sections 164; 165): Assassination of Army Chiefs (cont.); Stirring up the Circle of Kings

K tr. 539, K2 tr. 465

KAZ12.3.01 rājño rāja.vallabhānāṃ ca-āsannāḥ sattriṇaḥ patty.aśva.ratha.dvipa.mukhyānāṃ "rājā kruddhaḥ" iti suhṛd.viśvāsena mitra.sthānīyeṣu kathayeyuḥ | 1 |

KAZ12.3.02 bahulī.bhūte tīkṣṇāḥ kṛta.rātri.cāra.pratīkārā gṛheṣu "svāmi.vacanena-āgamyatām" iti brūyuḥ | 2 |

KAZ12.3.03 tānnirgacchata eva-abhihanyuḥ, "svāmi.sandeśaḥ" iti ca-āsannān brūyuḥ | 3 |

KAZ12.3.04 ye ca-apravāsitās tān sattriṇo brūyuḥ "etat tad yad asmābhiḥ kathitam, jīvitu.kāmena-apakrāntavyam" iti | 4 |

KAZ12.3.05 yebhyaś ca rājā yācito na dadāti tān sattriṇo brūyuḥ - "uktaḥ śūnya.pālo rājñā "ayācyam artham asau ca-asau ca mā yācate, mayā pratyākhyātāḥ śatru.saṃhitāḥ, teṣām uddharaṇe prayatasva" iti | 5 |

KAZ12.3.06 tataḥ pūrvavad ācaret | 6 |

KAZ12.3.07 yebhyaś ca rājā yācito dadāti tān sattriṇo brūyuḥ - "uktaḥ śūnya.pālo rājñā "ayācyam artham asau ca-asau ca mā yācate, tebhyo mayā so 'rtho viśvāsa.arthaṃ dattaḥ, śatru.saṃhitāḥ, teṣām uddharaṇe prayatasva" iti | 7 |

KAZ12.3.08 tataḥ pūrvavad ācaret | 8 |

KAZ12.3.09 ye ca-enaṃ yācyam arthaṃ na yācante tān sattriṇo brūyuḥ - "uktaḥ śūnya.pālo rājñā "yācyam artham asau ca-asau ca mā na yācate, kim anyat sva.doṣa.śaṅkitatvāt, teṣām uddharaṇe prayatasva" iti | 9 |

KAZ12.3.10 tataḥ pūrvavad ācaret | 10 |

KAZ12.3.11 etena sarvaḥ kṛtya.pakṣo vyākhyātaḥ | 11 |

KAZ12.3.12 pratyāsanno vā rājānaṃ sattrī grāhayet "asau ca-asau ca te mahā.mātraḥ śatru.puruṣaiḥ sambhāṣate" iti | 12 |

KAZ12.3.13 pratipanne dūṣyān asya śāsana.harān darśayet "etat tat" iti | 13 |