251

KAZ12.3.14 senā.mukhya.prakṛti.puruṣān vā bhūmyā hiraṇyena vā lobhayitvā sveṣu vikramayed apavāhayed vā | 14 |

KAZ12.3.15 yo 'sya putraḥ samīpe durge vā prativasati taṃ sattriṇā-upajāpayet "ātma.sampannataras tvaṃ putraḥ, tathā-apy antar.hitaḥ, tat.kim upekṣase vikramya gṛhāṇa, purā tvā yuva.rājo vināśayati" iti | 15 |

KAZ12.3.16 tat.kulīnam aparuddhaṃ vā hiraṇyena pratilobhya brūyāt "antar.balaṃ pratyanta.skandham antaṃ vā-asya pramṛdnīhi" iti | 16 |

KAZ12.3.17 āṭavikān artha.mānābhyām upagṛhya rājyam asya ghātayet | 17 |

KAZ12.3.18 pārṣṇi.grāhaṃ vā-asya brūyāt "eṣa khalu rājā mām ucchidya tvām ucchetsyati, pārṣṇim asya gṛhāṇa, tvayi nivṛttasya-ahaṃ pārṣṇiṃ grahīṣyāmi" iti | 18 |

KAZ12.3.19 mitrāṇi vā-asya brūyāt "ahaṃ vaḥ setuḥ, mayi vibhinne sarvān eṣa vo rājā plāvayiṣyati, sambhūya vā-asya yātrāṃ vihanāma" iti | 19 |

KAZ12.3.20 tat.saṃhatānām asaṃhatānāṃ ca preṣayet "eṣa khalu rājā mām utpāṭya bhavatsu karma kariṣyati, budhyadhvam, ahaṃ vaḥ śreyān abhyupapattum" iti | 20 |

KAZ12.3.21ab madhyamasya prahiṇuyād udāsīnasya vā punaḥ |
KAZ12.3.21cd yathā-āsannasya mokṣa.arthaṃ sarva.svena tad.arpaṇam || 21 ||

Chapter 4 (Sections 166; 167): Secret Use of Weapons, Fire and Poison; Destruction of Supplies, Reinforcements and Raids

K tr. 541, K2 tr. 467

KAZ12.4.01 ye ca-asya durgeṣu vaidehakavyañjanāḥ, grāmesu gṛhapatika.vyañjanāḥ, jana.pada.sandhiṣu go.rakṣaka.tāpasa.vyañjanāḥ, te sāmanta.āṭavika.tat.kulīna.aparuddhānāṃ paṇya.āgāra.pūrvaṃ preṣayeyuḥ "ayaṃ deśo hāryaḥ" iti | 1 |

KAZ12.4.02 āgatāṃś ca-eṣāṃ durge gūḍha.puruṣān artha.mānābhyām abhisatkṛtya prakṛtic.chidrāṇi pradarśayeyuḥ | 2 |

KAZ12.4.03 teṣu taiḥ saha prahareyuḥ | 3 |