252

KAZ12.4.04 skandha.āvāre vā-asya śauṇḍika.vyañjanaḥ putram abhityaktaṃ sthāpayitvā-avaskanda.kāle rasena pravāsayitvā "naiṣecanikam" iti madana.rasa.yuktān madyakumbhān-śataśaḥ prayacchet | 4 |

KAZ12.4.05 śuddhaṃ vā madyaṃ pādyaṃ vā madyaṃ dadyād ekam ahaḥ, uttaraṃ ras.siddhaṃ prayacchet | 5 |

KAZ12.4.06 śuddhaṃ vā madyaṃ daṇḍa.mukhyebhyaḥ pradāya mada.kāle rasa.siddhaṃ prayacchet | 6 |

KAZ12.4.07 daṇḍa.mukhya.vyañjano vā putram abhityaktam iti samānam | 7 |

KAZ12.4.08 pākva.māṃsika.audanika.auṇḍika.āpūpika.vyañjanā vā paṇya.viśeṣam avaghoṣayitvā paraspara.saṅgharṣeṇa kālikaṃ samarghataram iti vā parān āhūya rasena sva.paṇyāny apacārayeyuḥ | 8 |

KAZ12.4.09 surā.kṣīra.dadhi.sarpis.tailāni vā tad.vyavahartṛ.hasteṣu gṛhītā striyo bālāś ca rasa.yukteṣu sva.bhājaneṣu parikireyuḥ | 9 |

KAZ12.4.10 "anena-argheṇa, viśiṣṭaṃ vā bhūyo dīyatām" iti tatra-eva-avākireyuḥ | 10 |

KAZ12.4.11 etāny eva vaidehaka.vyañjanāḥ, paṇya.vireyeṇa-āhartāro vā | 11 |

KAZ12.4.12 hasty.aśvānāṃ vidhā.yavaseṣu rasam āsannā dadyuḥ | 12 |

KAZ12.4.13 karma.kara.vyañjanā vā rasa.aktaṃ yavasam udakaṃ vā vikrīṇīran | 13 |

KAZ12.4.14 cira.saṃsṛṣṭā vā go.vāṇijakā gavām aja.avīnāṃ vā yūthāny avaskanda.kāleṣu pareṣāṃ moha.sthāneṣu pramuñceyuḥ, aśva.khara.uṣṭramahiṣa.ādīnāṃ duṣṭāṃś ca | 14 |

KAZ12.4.15 tad.vyañjanā vā cucchundarī.śoṇita.akta.akṣān | 15 |

KAZ12.4.16 lubdhaka.vyañjanā vā vyāla.mṛgān pañjarebhyaḥ pramuñceyuḥ, sarpa.grāhā vā sarpān ugra.viṣān, hasti.jīvino vā hastinaḥ | 16 |

KAZ12.4.17 agni.jīvino vā-agnim avasṛjeyuḥ | 17 |

KAZ12.4.18 gūḍha.puruṣā vā vimukhān patty.aśva.ratha.dvipa.mukhyān abhihanyuḥ, ādīpayeyur vā mukhya.āvāsān | 18 |

KAZ12.4.19 dūṣya.amitra.āṭavika.vyañjanāḥ praṇihitāḥ pṛṣṭha.abhighātam avaskanda.pratigrahaṃ vā kuryuḥ | 19 |

KAZ12.4.20 vana.gūḍhā vā pratyanta.skandham upaniṣkṛṣya-abhihanyuḥ, eka.ayane vīvadha.āsāra.prasārān vā | 20 |

KAZ12.4.21 sasaṅketaṃ vā rātri.yuddhe bhūri.tūryam āhatya brūyuḥ "anupraviṣṭāḥ smo, labdhaṃ rājyam" iti | 21 |