253

KAZ12.4.22 rāja.āvāsam anupraviṣṭā vā saṅkuleṣu rājānaṃ hanyuḥ | 22 |

KAZ12.4.23 sarvato vā prayātam enaṃ (eva?) mleccha.āṭavika.daṇṭa.cāriṇaḥ sattra.apāśrayāḥ stambha.vāṭa.apāśrayā vā hanyuḥ | 23 |

KAZ12.4.24 lubdhaka.vyañjanā vā-avaskanda.saṅkuleṣu gūḍha.yuddha.hetubhir abhihanyuḥ | 24 |

KAZ12.4.25 eka.ayane vā śaila.stambha.vāṭa.khañjana.antar.udake vā sva.bhūmi.balena-abhihanyuḥ | 25 |

KAZ12.4.26 nadī.saras.taṭāka.setu.bandha.bheda.vegena vā plāvayeyuḥ | 26 |

KAZ12.4.27 dhānvana.vana.durga.nimna.durgasthaṃ vā yoga.agni.dhūmābhyāṃ nāśayeyuḥ | 27 |

KAZ12.4.28 saṅkaṭa.gatam agninā, dhānvana.gataṃ dhūmena, nidhāna.gataṃ rasena, toya.avagāḍhaṃ duṣṭa.grāhair udaka.caraṇair vā tīkṣṇāḥ sādhayeyuḥ, ādīpta.āvāsān niṣpatantaṃ vā | 28 |

KAZ12.4.29ab yoga.vāmana.yogābhyāṃ yogena-anyatamena vā |
KAZ12.4.29cd amitram atisandadhyāt saktam uktāsu bhūmiṣu || 29 ||

Chapter 5 (Sections 168; 169; 170): Overreaching the Enemy by Trickery; Overreaching by Force; Victory of the Single King

K tr. 544, K2 tr. 470

KAZ12.5.01 daiva.tejyāyāṃ (devatā.ijyāyāṃ?) yātrāyām amitrasya bahūni pūjā.āgama.sthānāni bhaktitaḥ | 1 |

KAZ12.5.02 tatra-asya yogam ubjayet | 2 |

KAZ12.5.03 devatā.gṛha.praviṣṭasya-upari yantra.mokṣaṇena gūḍha.bhittiṃ śilāṃ vā pātayet | 3 |

KAZ12.5.04 śilā.śastra.varṣam uttama.āgārāt, kapāṭam avapātitaṃ vā, bhitti.praṇihitam eka.deśa.baddhaṃ vā parighaṃ mokṣayet | 4 |

KAZ12.5.05 devatā.deha.dhvaja.praharaṇāni vā-asya-upariṣṭāt pātayet | 5 |

KAZ12.5.06 sthāna.āsana.gamana.bhūmiṣu vā-asya go.maya.pradehena gandha.udaka.prasekena vā rasam aticārayet, puṣpa.cūrṇa.upahāreṇa vā | 6 |

KAZ12.5.07 gandha.praticchannaṃ vā-asya tīkṣṇaṃ dhūmam atinayet | 7 |

KAZ12.5.08 śūlakūpam avapātanaṃ vā śayana.āsanasya-adhastād yantra.baddha.talam enaṃ kīla.mokṣaṇena praveśayet | 8 |