255

KAZ12.5.31 sandhiṃ vā kṛtvā hiraṇya.eka.deśam asmai dadyāt, vilambamānaḥ śeṣam | 31 |

KAZ12.5.32 tato rakṣā.vidhānāny avasrāvayet | 32 |

KAZ12.5.33 agni.rasa.śastrair vā praharet | 33 |

KAZ12.5.34 hiraṇya.pratigrāhiṇo vā-asya vallabhān anugṛhṇīyāt | 34 |

KAZ12.5.35 parikṣīṇo vā-asmai durgaṃ dattvā nirgacchet | 35 |

KAZ12.5.36 suruṅgayā kukṣi.pradareṇa vā prākāra.bhedena nirgacchet | 36 |

KAZ12.5.37 rātrāv avaskandaṃ dattvā siddhas tiṣṭhet, asiddhaḥ pārśvena-apagacchet | 37 |

KAZ12.5.38 pāṣaṇḍac.chadmanā manda.parivāro nirgacchet | 38 |

KAZ12.5.39 preta.vyañjano vā gūḍhair nihriyeta | 39 |

KAZ12.5.40 strī.veṣa.dhārī vā pretam anugacchet | 40 |

KAZ12.5.41 daivata.upahāra.śrāddha.prahavaṇeṣu vā rasa.viddham anna.pānam avasṛjya | 41 |

KAZ12.5.42 kṛta.upajāpo dūṣya.vyañjanair niṣpatya gūḍha.sainyo 'bhihanyāt | 42 |

KAZ12.5.43 evaṃ gṛhīta.durgo vā prāśya.prāśaṃ caityam upasthāpya daivata.pratimāc.chidraṃ praviśya-āsīta, gūḍha.bhittiṃ vā, daivata.pratimā.yuktaṃ vā bhūmi.gṛham | 43 |

KAZ12.5.44 vismṛte suruṅgayā rātrau rāja.āvāsam anupraviśya suptam amitraṃ hanyāt | 44 |

KAZ12.5.45 yantra.viśleṣaṇaṃ vā viśleṣya-adhastād avapātayet | 45 |

KAZ12.5.46 rasa.agni.yogena-avaliptaṃ gṛhaṃ jatu.gṛhaṃ vā-adhiśayānam amitram ādīpayet | 46 |

KAZ12.5.47 pramada.vana.vihārāṇām anyatame vā vihāra.sthāne pramattaṃ bhūmi.gṛha.suruṅgā.gūḍha.bhitti.praviṣṭās tīkṣṇā hanyuḥ, gūḍha.praṇihitā vā rasena | 47 |

KAZ12.5.48 svapato vā niruddhe deśe gūḍhāḥ striyaḥ sarpa.rasa.agni.dhūmān upari muñceyuḥ | 48 |

KAZ12.5.49 pratyutpanne vā kāraṇe yad yad upapadyeta tat tad amitre 'ntaḥ.pura.gate gūḍha.sañcāraḥ prayuñjīta | 49 |

KAZ12.5.50 tato gūḍham eva-apagacchet, svajana.sañjñāṃ ca prarūpayet | 50 |

KAZ12.5.51ab dvāhsthān varṣadharāṃś ca-anyān nigūḍha.upahitān pare |
KAZ12.5.51cd tūrya.sañjñābhir āhūya dviṣat.śeṣāṇi ghātayet || 51 ||