259

KAZ13.2.29 sandhi.rātriṣu śmaśāna.pramukhe vā caityam ūrdhva.bhakṣitair manuṣyaiḥ prarūpayeyuḥ | 29 |

KAZ13.2.30 tato rakṣo.rūpī manuṣyakaṃ yāceta | 30 |

KAZ13.2.31 yaś ca-atra śūra.vādiko 'nyatamo vā draṣṭum āgacchet tam anye loha.musalair hanyuḥ, yathā rakṣobhir hata iti jñāyeta | 31 |

KAZ13.2.32 tad adbhutaṃ rājñas tad.darśinaḥ sattriṇaś ca kathayeyuḥ | 32 |

KAZ13.2.33 tato naimititka.mauhūrtika.vyañjanāḥ śāntiṃ prāyaś.cittaṃ brūyuḥ "anyathā mahad akuśalaṃ rājño deśasya ca" iti | 33 |

KAZ13.2.34 pratipannaṃ "eteṣu sapta.rātram eka.eka.mantra.bali.homaṃ svayaṃ rājñā kartavyam" iti brūyuḥ | 34 |

KAZ13.2.35 tataḥ samānam | 35 |

KAZ13.2.36 etān vā yogān ātmani darśayitvā pratikurvīta pareṣām upadeśa.artham | 36 |

KAZ13.2.37 tataḥ prayojayed yogān | 37 |

KAZ13.2.38 yoga.darśana.pratīkāreṇa vā kośa.abhisaṃharaṇaṃ kuryāt | 38 |

KAZ13.2.39 hasti.kāmaṃ vā nāga.vana.pālā hastinā lakṣaṇyena pralobhayeyuḥ | 39 |

KAZ13.2.40 pratipannaṃ gahanam eka.ayanaṃ vā-atinīya ghātayeyuḥ, baddhvā vā-apahareyuḥ | 40 |

KAZ13.2.41 tena mṛgayā.kāmo vyākhyātaḥ | 41 |

KAZ13.2.42 dravya.strī.lolupam āḍhya.vidhavābhir vā parama.rūpa.yauvanābhiḥ strībhir dāya.nikṣepa.artham upanītābhiḥ sattriṇaḥ pralobhayeyuḥ | 42 |

KAZ13.2.43 pratipannaṃ rātrau sattrac.channāḥ samāgame śastra.rasābhyāṃ ghātayeyuḥ | 43 |

KAZ13.2.44 siddha.pravrajita.caitya.stūpa.daivata.pratimānām abhīkṣṇa.abhigamaneṣu vā bhūmi.gṛha.suruṅga.ārūḍha.bhitti.praviṣṭās tīkṣṇāḥ param abhihanyuḥ | 44 |

KAZ13.2.45ab yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārthivaḥ svayam |
KAZ13.2.45cd yātrā.vihāre ramate yatra krīḍati vā-ambhasi || 45 ||
KAZ13.2.46ab dhig.ukty.ādiṣu sarveṣu yajña.prahavaṇeṣu vā |
KAZ13.2.46cd sūtikā.preta.rogeṣu prīti.śoka.bhayeṣu vā || 46 ||
KAZ13.2.47ab pramādaṃ yāti yasmin vā viśvāsāt sva.jana.utsave |
KAZ13.2.47cd yatra-asya-ārakṣi.sañcāro durdine saṅkuleṣu vā || 47 ||
KAZ13.2.48ab vipra.sthāne pradīpte vā praviṣṭe nirjane 'pi vā |
KAZ13.2.48cd vastra.ābharaṇa.mālyānāṃ phelābhiḥ śayana.āsanaiḥ || 48 ||
KAZ13.2.49ab madya.bhojana.phelābhis tūryair vā-abhigatāḥ saha |
KAZ13.2.49cd prahareyur ariṃ tīkṣṇāḥ pūrva.praṇihitaiḥ saha || 49 ||