262

KAZ13.3.44 kāru.śilpi.pāṣaṇḍa.kuśīlava.vaidehaka.vyañjanān āyudhīyān vvā para.durge praṇidadhyāt | 44 |

KAZ13.3.45 teṣāṃ gṛha.patika.vyañjanāḥ kāṣṭha.tṛṇa.dhānya.paṇya.śakaṭaiḥ praharaṇa.āvaraṇāny abhihareyuḥ, deva.dhvaja.pratimābhir vā | 45 |

KAZ13.3.46 tatas tad.vyañjanāḥ pramatta.vadham avaskanda.pratigraham abhipraharaṇaṃ pṛṣṭhataḥ śaṅkha.dundubhi.śabdena vā "praviṣṭam" ity āvedayeyuḥ | 46 |

KAZ13.3.47 prākāra.dvāra.aṭṭālaka.dānam anīka.bhedaṃ ghātaṃ vā kuryuḥ | 47 |

KAZ13.3.48 sārtha.gaṇa.vāsibhir ātivāhikaiḥ kanyā.vāhikair aśva.paṇya.vyavahāribhir upakaraṇa.hārakair dhānya.kretṛ.vikretṛbhir vā pravrajita.liṅgibhir dūtaiś ca daṇaḍ.atinayanam, sandhi.karma.viśvāsana.artham | 48 |

KAZ13.3.49 iti rāja.apasarpāḥ | 49 |

KAZ13.3.50 eta eva-aṭavīnām apasarpāḥ kaṇṭaka.śodhana.uktāś ca | 50 |

KAZ13.3.51 vrajam aṭavy.āsannam apasarpāḥ sārthaṃ vā corair ghātayeyuḥ | 51 |

KAZ13.3.52 kṛta.saṅketam anna.pānaṃ ca-atra madana.rasa.viddhaṃ vā kṛtvā-apagaccheyuḥ | 52 |

KAZ13.3.53 go.pālaka.vaidehakāś ca tataś corān gṛhīta.loptra.bhārān madana.rasa.vikāra.kāle 'vaskandayeyuḥ | 53 |

KAZ13.3.54 saṅkarṣaṇa.daivatīyo vā muṇḍa.jaṭila.vyañjanaḥ prahavaṇa.karmaṇā madana.rasa.yogena-atisandadhyāt | 54 |

KAZ13.3.55 atha-avaskandaṃ dadyāt | 55 |

KAZ13.3.56 śauṇḍika.vyañjano vā daivata.preta.kārya.utsava.samājeṣv āṭavikān surā.vikraya.upāyana.nimittaṃ madana.rasa.yogena-atisandadhyāt | 56 |

KAZ13.3.57 atha-avaskandaṃ dadyāt | 57 |

KAZ13.3.58ab grāma.ghāta.praviṣṭāṃ vā vikṣipya bahudhā-aṭavīm |
KAZ13.3.58cd ghātayed iti corāṇām apasarpāḥ prakīrtitāḥ || 58 ||

Chapter 4 (Sections 174; 175): Laying Siege to a Fort; Storming a Fort

K tr. 564, K2 tr. 485

KAZ13.4.01 karśana.pūrvaṃ paryupāsana.karma | 1 |